________________
-..-
-.-.-.
१७ मु) ॥ लोकमका वतीय सर्गः ॥ (मा. ९७) (२५५) मनुष्या एव हन्तव्या, विरोधो यैः सहात्मनाम् ॥ ३७५ ॥ तृतीयः प्राह न स्त्रीणां, हत्या कार्याऽतिनिन्दिता । पुरुषा एव हन्तव्या, यतस्ते करचेतसः ॥ ३७६ ॥ निरायुधैर्वराकैस्तैहतैः कि नः प्रयोजनम् ? | घात्याः सशस्त्रा एवेति, तुर्यश्चातुर्यवान् जगौ ॥19॥ सवालोरपि कारवाईतः किं नः फलं भवेत् ? । सायुधो युध्यते यः स, वध्य इत्याह पञ्चमः ॥ ३७८ ॥ परद्रव्यापहरणमेकं पापमिदं महत् । प्राणापहरणं चान्यच्चेत्कुर्मस्तर्हि का गतिः ? ॥ ३७९ ॥ धनमेव तदादेयं, मारणीयो न कश्चन । षष्ठः स्पष्टमभाषिष्ट, प्राग्वदत्रापि भावना ॥ ३८० ।। सर्वस्तोकाः शुक्ललेश्या, जीवास्तेभ्यो यथोत्तरम् । पदमलेश्यास्तेजोलेश्याः, असंख्येयगुणाः कमात् ॥ ३८१ ॥ अनन्तनास्ततोऽवेश्याः, कापोत्यादयास्ततस्तथा । तेभ्यो नीलकृष्णलेश्याः, क्रमाद्विशेषतोऽधिकाः ॥ ३८२ ॥ इति लेश्यास्वरूपम् ।।१७॥
अर्थ-क्रूर पराक्रमबाला एवा केलाएक चोर कोइक गायनो घात करवाने माटे मार्ग जतां परस्पर ए प्रमाणे विचारवा लाग्या || ३७४ ॥ त्या दृष्ट आत्मावाला एक चोरे कम्थु के जे कोइ आपणी नजरमां (देख्यामां ) आये ते माणस होय के पशु होय नो पण ते सर्वने भाजे हणवा. ॥३७४ । त्यारे बीना चोरे कयु के पशुओए आपणो काइपण अपराध कर्मों नथी भाटे जेओनी साथे आपणने विराध के तेवा ( सर्व ) मनुष्योनेज इणवा. ।। ३७५ ॥ स्यारे बोजा चोरे फg अनि निन्दनीय एवी लीयोनी हत्या न करची, परन्तु पुरुषोनेज हणवा, कारण के ते पुरुषोज मूरचित्तवाला छे. ॥ ३७६ ॥ त्यारे चतगइवाळा चोथा चोरे कयु के विचारा शख रहित पुरुषोने वणवा आपणने भुं प्रयोमन छे, ! माटे शस्त्र बाळा पुरुषोनेन इणवा. || ३७७ ।। स्यारे पांचमा चोरे का के-शस्त्रवाळो
१ चोरोने निकळयानो उदंश गाम मंटषानो छे पण तेमां गामनी घात कर्या बिना नूंटी शकाय नदि माटे भर्हि " गाममो घात करवाने " पम उशषधन जणाव्यु छ.