________________
(२५०) ॥ लेनगाधारे नारफदेवसम्बन्धिलेश्यास्थिनिविचारः॥ (धार लेश्यास्थितिरुदीयते ।। ३५५ ॥ या या लेश्या येषु येषु, नृषु तिर्यक्षु वक्ष्यते । आन्तर्मुहर्तिकी सा सा, शुक्ललेश्यां विना नृषु ॥ ३५६ ॥ शुक्ल लेझ्यास्थितिर्नृणां, जघन्याऽऽन्तमुहूर्तिकी । उत्कृष्टा नववर्षाना, पूर्वकोटी प्रकीर्तिता ॥३५७॥ यद्यप्य
वर्षवयाः,कश्चिदीक्षामवाप्नुयात् । तथापि ताहग्वयसः, पर्याय वार्षिकं विना ॥ ३५८ ॥ नोदेति केवलज्ञान-मतो युक्तमुदीरिता। पूर्वकोटी नवादोना, शुक्लेश्यागुरुस्थितिः ॥ ३५९ ॥ युग्मम् ॥ इत्युत्तराध्ययनसूत्रवृत्तिप्रज्ञापनावृत्त्यभिप्रायः ।(सा. ९२-९३) तथैव संग्रहण्यामप्युक्तं-'चरमा नराण पुण नववासूपा पुवकोडीवि' इति(चरमा नराणां पुनर्नववर्षाना पूर्वकोटयपि) (सा० ९२) संग्रहणीवृत्तौ प्रवचनसारोद्धारवृत्तौ च नराणां पुनश्चरमा शुक्लालेश्या उत्कर्षतः किञ्चिन्न्यूननववर्षानपूर्वको. टिप्रमाणापि, इयं च पूर्वकोटेरूच संयमावाप्तेरभावात्पूर्वकोस्थायुषः किश्चित्समधिकवर्षाष्टकादृर्ध्वमुत्पादितकेवलज्ञानस्य केवलिनोऽत्रसेया इत्युक्तं, (सा०९५-९६)अत्र च पूर्वकोटया नववर्षानत्वं किञ्चिन्यूननववर्षानत्वं किश्चित्समधिकाप्टवर्षोनत्व मिति त्रयं मिथो यथा न विरुध्यते तथा बहुश्रुतेभ्यो भावनीयं । प्रत्येकं सर्वश्यानामनन्ता वर्गणाः स्मृताः ॥ प्रत्येकं निखिला लेश्यास्तथाऽनन्तप्रदेशिकाः ॥३६०॥ असंख्यातप्रदेशावगाढाःसवा उदाहृताः। स्थानान्यध्यवसायस्य, तासां संख्यातिगानि च ।। ३६१ ॥ क्षेत्रतस्तान्यसंख्येयलोकानांशलमानि वे । का. लतोऽसंख्येयकालचक्रक्षणमितानि च ॥ ३६२ ॥ यदुक्तं ॥"अ. संखेजाण उस्सप्पिणीण ओसप्पिणीण जे समया । सेखाईया