________________
१७ मुं) ॥ श्रीलोकमकाशे तृतीयः सर्गः ॥ (सा० ९१) (२४९) करी अने हो सिद्धान्तने अनुसारे देवोनी लेझ्यानी स्थिति कहीश.
देवसंबंधि लेश्याओनी स्थिति-कृष्णलेश्यानी घ० स्थि०१० हजार वर्ष, अने एनी(कृलेनी न उन्कृष्टस्थिति पल्योपपना असं० भाग जेटली के. ॥३४२।। एक समय अधिक एज [ कुछ नी उ० पल्यो० असं० भाग ] नोल लेश्यानी जघन्य स्थिति छे. अने नील लेझ्यानी उत्कृष्ट स्थिति पल्योपमनो असंग्न्यातमो भाग छे. परन्तु आ पल्यो० नो असं०भाग प्रथम कहेला पल्यो० ना असं० भागधी घणो मोटो छे, ए प्रमाणे आगळ पण बुद्धिमान पुरुषोए जाणी लेवु. ३४४नीललेइयानी जे उ०स्थिति ते १ समय अधिक करी छती कापोतलेश्यानी जघ० स्थिति थाय, अने कापोननी उ०स्थिनि पल्यो० नो असं भाग ले. ॥३४५॥ पत्रण लेश्याओनी जे स्थिति दर्शावी ते भवनपति अने व्यंतर देवमां होयछे परन्तु वीजा देवोमां ते संश्याओनो अभाव होचाधी ते स्थिति पण नथी.॥३४६॥ । प प्रमाणे आगळ कहेवाती तेजोलेश्यानी पण ते स्थिति भवनपनि व्यन्तरज्योतिष अने मधमना चे कल्प ( सौधर्म-ईशान ) सुधी जाणवी. ॥ ३४७ ॥ पद्मलेल्यानी स्थिति इशानकल्पथी आगळ ( सनत्कुमारधी ) ब्रह्मदेवलोक सुधी, अने शुक्ललेश्यानी स्थिति लांतकथी आगळ ( एटले लांतकथी सर्वार्थ सुधी) जाणवी. ॥ ३४८ ॥ (तेजो ले. विगेरे प्रणनी देवोने आश्रयी स्थिति कहे छे.)
अथ प्रकृत॥ दश वर्षसहस्राणि, तेजोलेश्यालघुस्थितिः। भवनेशव्यन्तराणां, प्रज्ञप्ता ज्ञानभानुभिः ॥३४९॥ उत्कृष्टा भवनेशानां, साधिक सागरोपमम् । व्यन्तराणां समुत्कृष्टा, पल्योपममुदीरिता ॥ ३५० ॥ स्यात्पल्यस्याष्टमो भागो, ज्योतिषां सा लघीयसी । उत्कृष्टा वर्षलक्षणाधिकं पल्योपमं भवेत्॥३५१॥ सा लघुवैमानिकानामेकं पल्योपमं मता । उत्कृष्टा द्वौ पयोराशी, पल्यासंख्यलवाधिकौ ॥ ३५२ ॥ समयाभ्यधिकैङ्गव, पप्रायाः स्याल्लघुः स्थितिः। उत्कृष्टा पुनरेतस्याः, स्थितिर्दश पयोधयः ॥ ३५३ ॥ इयमेव च शुक्लायाः, स्थितिध्वी क्षणाधिका । उस्कृष्टा पुनरेतस्यास्त्रयस्त्रिंशत्पयोधयः ॥ ३५४ ॥ इत्थं नारकदेवानां, लेश्यास्थितिरुदीरिता। अथ तिर्यग्मनुष्याणां,