________________
(२३६) ॥ लेयास्वरूप, मनविचारनिश्श्रयः ॥ .. (हार स्येव तत्रायं, लेश्याशब्दः प्रवर्तते ॥२८४॥ द्रव्याण्येतानि योगान्तगतानीति विचिन्त्यनाम् । सयोगत्वेन लेश्यानामन्वयव्यतिरे. कतः ॥२८५॥ यावत्कषायसदभावस्तावत्तेषामपि स्फुटम् । अमून्युपबृंहकाणि, स्युः साहाय्यककृत्तया॥२८६॥ दृष्टं योगान्तगतेषु, द्रव्येषु च परेप्वपि । उपवृहणसामथ्य, कषायोदयगोचरम् २८७ यथा योगान्सर्गतस्य, पित्तद्रव्यस्य लक्ष्यते । क्रोधोदयोद्दीपकरवं, स्थायच्चण्डोऽतिपित्तकः ॥२८८॥ द्रव्येषु षाह्येष्वप्येवं, कर्मणामु. दयादिषु । सामथ्य दृश्यते तरिक, न योगान्तगतेषु सत् ? २८९ सुरादध्यादिकं ज्ञानदर्शनावरणोदयोतत्क्षयोपशमे हेतुभवेब्राह्मीवचादिकम्॥२९०॥एवं च॥ कषायोद्दीपकत्वेऽपि,लेझ्यानांन तदा मता । तथावे ह्यकषायाणां, बेश्याऽभावः प्रसज्यते ॥ २९१॥ . लेश्याः स्युः कमनिस्यन्द इति यत्कश्चिदच्यते । तदप्यसारं निस्यन्दो, यदि तत्कस्य कर्मणः ? ॥ २९२ ॥ चेयथायोगमष्टानामप्यसौ कर्मणामिति । तच्चतुष्कर्मणामताः; प्रसज्यन्तेऽप्ययोगिनाम् ॥२९३॥ न यद्ययोगिनामेता, घातिकमक्षयान्मताः । तत एव तदा न स्युर्योगिकेवलिनामपि ॥२९॥ ननु चायोगस्य परि. णामत्वे. लेश्यानां हेतुता भवेत् । प्रदेशवन्धं प्रत्येव, न पुनः कर्मणां स्थितौ ॥ २९५ ॥ 'जोगा पयडिपएस, ठिइअणुभागं कसा. यओ कृणई' इति वचनात्, [योगात्प्रकृतिप्रदेशं स्थित्यनुभागं कषायतः करोति (सा० ८६)॥ अत्रोच्यते ॥ न कर्मस्थितिहेतुत्वं, लेश्यानां कोऽपि मन्यते । कपाया एव निर्दिष्टा,यत्कर्मस्थितिहेतवः॥२९६॥ लेश्याः पुनः कषायान्तर्गतास्तत्पुष्टिकृत्तया । तत्स्वरूर तत्र प्रदेशबन्धो योगानदनुभवन कषायवशाम् ।
स्थितिपाकविशेषस्तस्य भवति लेझ्याधिशेषेण ॥ १ ॥ (प्रशमरतो)