________________
१५) ॥ लोकप्रकाशे हतीयः सर्गः ॥ (सा० ८५) (२१५)
विवक्षितभवादन्यभवे गमनयोग्यता । या भवेदेहिनां साऽत्र, गतिर्गतं च कथ्यते ।। २७९ ॥ इति गतिस्वरूपं १३ ॥ विव. क्षिते भवेऽन्येभ्यो, भवेभ्यो या च देहिनाम् । उत्पत्ती योग्यता साऽत्रागतिरित्युपदर्शिता ॥२८० ॥ एकसामयिकी संख्या, मृत्यूत्पत्त्योस्तथाऽन्तरम् । द्वारेऽस्मिन्नेव वक्ष्यन्ते, तद्द्वाराणि पृथइ न तत् ॥२८१ ॥ इत्यागतिस्वरूपं १४ । विवक्षितभवान्मृत्वोत्पद्य चानन्तरे भये यत्सम्यक्त्वाद्यश्नुतेऽङ्गी,सानन्तराप्तिरुच्यते॥२८२॥ इत्यनन्तरावाप्तिस्वरूपं १५। बहाना नृतादिशामों, सावन्तोऽधिकृसाजिनः । सिद्धपन्त्येकक्षणे सैक-समये सिद्धिरुष्यते ॥ २८३ ॥ इत्येकसमयसिद्धिस्वरूपम् १६ ।। अर्थ- गतिबारम्-विधक्षित अमुक भवमाथी जीवने वीजा भवमा जवानी ने योग्यता से गति अथवा गत कवाय . ॥२७९॥ इतिगतिहारम् ॥
१४ आगतिहारम-बीजा भयोमांधी जीयोने विवक्षित असक भवर्मा आवयानी (उत्पम पचानी) जे योग्यता ने आगति कहेली छे ।। २८० ।। तथा एक समयमां कया जीवो केटला उपजे अने मरे तेनी संख्या अने ते भषमा केटका काजमुधी कोइपण जीव पजे नहि तेम मरण पण पामे नहि ते अममरण अन्तर अथवा विरह पण या बारमांज फहेवाशे माटे मारो जुदा पाडया नथी. इति आगतिवारम् ॥ २८१ ॥
१५ अनंतराप्तिद्वारम्-विवक्षित (अमुक) भरमाथी परण पामी अनन्तर चता भवमा उत्पन थइने जीव जे सम्यकत्वादि लाभ त्यां पामे ते अनं. तराप्ति कवाय. ॥२८॥ इति अनंतराप्तिबारम् ॥
१६ एकसमयसिद्धिद्वारम्-मनुष्यपणुं विगेरे सामग्री पामीने अधिकृत (अमुक गनियाळा) जीवोमांना जेटला जीवो एक समयमा पोक्षे जाय ते कहेवू ते एकसमयसिद्धि कोवाप के. ॥२८॥ इति एकसमयसिद्धिद्वारम् ॥
कृष्णादिद्रव्यसाथिव्यात्परिणामो य आत्मनः । स्फटिक१ अमुक पृथ्वीकाय पिगेरेमांथी का कह गति आदिमां जाय में गति २ अमुक पृथ्वीकायविगेरेमां कोण कोण जीयो भागे से आगति कहेवाय,