________________
__॥ लोकप्रकाशे तृतीयः सर्गः ॥ (सा०८५) (२२७) री उसरतणु भरतिरि महीयप पमुतणं । उदीरति उराले, है चैष तमा उवंग सं॥५॥ अाहारांन्याहार शरिणः, उतरतणुति घक्रियशरीरिणों देवान्नारकॉध नरतिरधोऽपि तदकान प्रमुध्येति पूर्थि । " इति । ततः समु. दुधातारप्रतिनिवृत्तो मनोवाक्काययोगप्रयमपि पापारयति, यतः स भगवान भवधारणीयकर्मसु नामगोत्रषेदनीयेचचिन्त्यमाहात्म्यममुघातषशतः प्रभूतमा. युषा मा समीपूतन्त्रप्यन्त मुहर्तभाविपरमपदो यदाऽनुसरोपपातिशादिना देवेन ममसा पृच्छयते तर्हि व्याकरणाप मनःपुद्गलान गृहीत्वा मनोयोगं युनक्ति, नमपि सत्यममस्यामृषारूपं था, मनुष्यादिना पृष्टः मनपृष्टी या कार्यवशाद् गृहीत्वा भागपुद्गलान वाग्योग, समपि सत्यमसत्यामृषारूप वा । न शेषान वाहमनोयोगान क्षीणरागद्वेषरपात ! काययोर्ग चागममादिचेष्टासु, तथाहि भगवान कार्यवशतः कृतधित् स्थामात् विवक्षित स्थाने तथाविधत्तम्पातिमसपाकुलां भूमिमवलोक्य तत्परिहाराय जन्तुरक्षानिमित्तमुरुल धन प्रलधर्म वा कुर्यात, तत्र मइजात् पादषिक्षेपान्मगागधिकतरः पादविक्षेप उल्लङ्घन म पवातिषि. करः प्रलनधनं यदि वा प्रानिहारिक पीठफलकशय्यामस्मारकं पस्मादानीतं भस्म समर्पयेत् । अव बोध्यम् अज्ञापनायां भगवता आयश्यामंन । प्रनिहारि कपीठफलकादीनां प्रत्यर्पणमेषोक्त, ततोऽषसोयने नियमावन्समुहविशेषायुक एषाकिरणादिकमारभते न प्रभूतापशेषायुष्कः, अन्यथा प्रहणस्यापि सम्भवात्तदप्युपादीयेत । पतेन पदाहुरेके-जघन्यतोऽग्गहने शेषे ममुदुघातमारभते उत्कर्षतः षट्सु मासे गु. शेविति तदपाहत द्रष्टव्यम, पदसु मासेषु कदाचिदपारतराले वर्षाकामसम्भवात तनिमित्त पोटफलकालोनामादानमप्युपपधेत, न च तत सूत्रसम्मत मिति सम्परूपणभुस्सुधमबलेयम, पतञ्चोत्सवं आवश्यकऽघि समुनधानानम्तरमव्यवधामेन शलश्यभिधानात, तरसत्रं स " इण्डकपाडे मयतरे व संदारणासरीगधे । भाना. जोगनिरोहे सेलमी सिग्मणा घेष ॥ १ ॥" यदि पुनरुन्कर्गत: पानासारामपाम्तराल भवेत् । ततस्तवप्यभिधीयेत, न चोक्तं तस्मादेव भयुक्तमेमदिति, मथा चाह माध्यकार:-"कम्मलयाप समओ भिन्नमुहप्तावसेसओ कालो । अग्ने जहन्नमेयं छम्मासुकोसमिच्छति ॥ १ ॥ ततोगतरसे लेमोधयण भी अं च पाहिहारीणं । एचप्पणमेव सुप हारा गहणपि होम्जाति ॥ २॥ ' अत्र कमलघुतानिमितं समुद्घातस्य समयः अवसरी भिनमुषिशेषकालः, शेष सुगमम, तदेषमम्त मह कालं यथायोग योग त्रयव्यापारभाक केवली भन्या न.