________________
(२२३)
१२.मुं.)
|| लोकप्रकाशे तृतीयः सर्गः ॥ (सा० ८५.)
घातादि कुर्वश्वतु समये स्वप्रदेशापूरितसमस्त लोकस्य भगवतः केवलिंगो eraturesमंत्रयस्थितिरायुषः सख्येयगुणा जाता अनुभागस्त्ययनरत गुणः चतुर्थसमयायशिवस्य च स्थितेरस रुयेयभागस्यानुभागस्य चानन्तमभागम्य भूयोऽपि युधा यथाक्रमं सख्येया अनन्नास भागाः क्रियन्ते ततोऽवकाशान्तरसंहारसमये स्थितेः सख्येयभागान हन्ति एकं सख्येयभागं शे श्रीकरोति, अनुभागस्यानन्तान भागान हन्ति र मुञ्चति पत्रमेतेषु पश्चसु द usttaajy प्रत्येक सामयिकं कण्डकमुकीर्ण समये समये स्थितिकण्डकानुभागवण्डघातनातू, अतः परं षष्टममयादारभ्य स्थितिक्रण्डकमनुभाग कण्डकं चान्स इन कालेन विनाशयति प्रयत्नमन्दीभावात् षष्ठादिषु च सम susकस्य प्रतिसमय से कशकलं तावदुन्किरति यावदन्तर्मुइयरमसमये ल कलमपि तत्कण्डकमुत्कीर्ण भवति एवमान्तमसिंहानि स्थितिकण्डकाम्यनुभागकण्डकानि च घातयन् ताथवेदितव्यः यावत् सयोग्य वस्यावर मलमयः, सर्वाण्यपि चामूनि स्थित्यनुभाग कण्डकाम्यसङ्ख्ये वान्यवगन्तव्यानीति ।
नन्यस्मिन समुद्घाते क्रियमाणे किं मनोवाक्कायरूपाः सर्वे योगा व्याप्रियन्त उतान्यथा ? इति चेत्, अन्यदेष, तथाहि तत्र मनोषाग्योगयो व्यापार पत्र प्रयोजनाभावात् । याह- धर्मसारमूलटीकायां भगवान श्रीवनिभद्रसूरिः – "मनोषचसी तदा न व्यापारयति प्रयोजनाभावात् काययोगस्य तु औदारिककाययोगस्यौदारिक मिश्रकाययोगस्य या कार्मणका प्रयोगस्य या व्यापारी, नान्यस्य लब्ध्युपजीवनाभावेन शेषस्य काययोगस्यासम्भवात् सत्र प्रथमाष्टमममययोरौदा रिक कार्यप्राधान्यादौदारिककाययोग एष, द्वितीयपष्ठमतमकेषु पुनः कार्मणशरीरस्यापि व्याप्रियमाणत्वादौवारिक मिश्र पत्र, तृतीयतुमेषु तु केवलमेव कार्मणशरीरं व्यापारभामिति कार्मणकाययोगः | याहु:- श्रीमदार्य श्यामपादाः श्रीप्रज्ञापनायां विंशत्तमे समुद्रातपमे - ''से र्ण भेते | ता समुग्धायगते किं मणजोगं जुंजति वहजोगं जुजति कायजोगं जुंजति ? गो० : मो मणोगं जुजति, नो पहजोगं जुंजति, कायजोगं जुंजनि. कायजोगणं भंते 1 जुंजमाणे कि ओरालियकायजोगं जुअति, ओरालियमीसा सरीरकायां किं वेव्वियसरीरकायजोगं, वेषियमी सासरीर काय गं कि आहारसरकार, आहार गमीमामरीरकार, किं कम्मसरीरका० ? गाँ ? ओरालियर काय जांगंपि जुंजति, ओरालियमीमासीरकाय जोगंधि मुंज मो उचियसरीरका तो येउव्यमीमान्नो आहारणमरीरका० नो आहारगमीमा
}
"
"