________________
(२२२) || समुद्यतद्वार टिप्पणे विजयनन्दनमूरिविरचितं समुपातलस्यम् । (शर
तत्वात्
मन्यत्रैकोनचत्वारिंशति शुभप्रकृतिषु मध्ये आतपाद्यतयोर्य हवंयस्य त योरनिवृत्तिकरणगुणस्थान पक्ष क्षीणत्वात् कर्मप्रस्थादौ नरकगतितिर्यग्गतिनरकापूर्वी तिर्यगानुपूज्यनिरिन्द्रियजातिस्थावरात पोद्योत सूक्ष्मसाधारणानां नामकर्मणी प्रकृतीनां क्षयस्य नथमगुणस्थान पत्र प्रतिपादितत्रातपोद्योतयांगृहीतत्वाच्चेति चेत अत्र नत्रमगुणस्थानके तयो । कामप्रन्थिकाभिप्रायेण श्रयेऽपि अन्येषामभिप्रायेण तयोस्ताक्षीणत्वम् आत पोथोसब जिताना मैथ त्रयोदशप्रकृतीनां नामकर्मणस्तदभिप्रायेण तथ श्रीतंत्रात् । यतुकं -" अटु कसायाणं संखेज्जहभागी सबैमाणो गो भवति ताहे ग्रामस तं कम्मरम माओ तैरल पडीओ ख जहा निरयगइनामं निरयाशुपुबीनामं पर्मिवियजाइना बेन्द्रियजाइनाम दारिदियजाइमामं निरिगहना तिरिक्खजोणियाणुपुरुषी
इंद्रियज्ञाहना
नाम अप्पसत्यविद्दायोगइनामं थाबरनामे सुहुमनाम साधारणनामं अपज्जत्ते 2 इति । तथा वान्याभिप्रायेणातपोद्योतयां नेघम गुणस्थान के श्रीणन्येनात्रान्यत्र च पञ्चसङ्ग्रष्टकर्मप्रकृतिवृष्यादौ तदूग्रहणस्यान्याभिप्रायकत्वं बोध्यम् न तु फार्मयन्थिकाभिप्रायिकत्वं तथा च न वैयर्थ्याशङ्का, पत्रं पञ्चविंशता शुभप्रकृ तिष्वपि यदप्रशस्त विहायोगन्य पर्याप्तयोर्यहणं तस्य तु कार्मग्रन्थिकाभिप्रायकत्र बोध्यम्, नान्याभिप्रायकस्त्रमभ्याभिशयेण तु नयोर्नयम गुणस्थानक पत्र क्षपय प्राकू प्रतिपादित्वादित्यस्माकं प्रतिभाति, अथ तस्याद्धरितस्य स्थितेरम रूयेभागस्यानुभागस्य चानन्ततमभागस्य पुनर्यथाक्रमममकूरुयेया अनमनाच भागाः क्रियते ततो द्वितीये पावसमये स्थिते रयान भागानन्ति पीडयशि suते. अनुभागस्य चानन्तान भागान हन्ति एक मुञ्चति, अत्राप्यप्रशस्त प्रकृत्यतुभागमध्यप्रवेशनेन प्रशस्तप्रकृत्यनुभागघाती भ्यः पुनरयेतत्समयेऽशि ट्रस्य स्थितेरसख्येयभागस्यानुभागस्य चानन्तसमभागस्य पुनर्बुद्धया यथाक्रममसख्येया अनन्ताश्च भागाः क्रियन्ते मनस्तृतीयसमये स्थिर सख्येयान् भागान् हन्ति, एकं मुञ्चति, अनुभागम्य श्रामन्तान भागान हन्ति. एकमनन्तभागं मुञ्चति अत्रापि प्रशस्त प्रकृत्यनुभागद्यातीऽप्रशस्तप्रकृत्यनुभागमध्ये प्रवेशनेनावसेयः, ततः पुनरपि तृतीयसमयाय शिष्टस्य स्थिनेग्स इयेय भागस्यानुभागस्य चानन्ततमभागस्य बुद्धद्या यथाक्रमममा अनन्नाच भागाः क्रियन्ते ततु ममये स्थितेरसङ्ख्यान भागान हन्ति, एकस्तिष्ठति, अनुभागस्याध्यनस्तान भागन इन्श्येकोऽवशिष्यते प्रशस्त प्रकृत्यनुभागघातश्च पूर्वश्रवसेय पत्रं च स्थिति
"