________________
बार १२) ॥ लोप.प्रकाशे मृतीयः मर्गः ॥ (मा० ८५) (२२१) प्रग्ने प्रति महे, ततो द्वितीयममये निर्गतात्मप्रदेशसकाशात् योऽमककयेयभा. गोऽतिष्टते इन्युक्तम्, अलावणि बुद्धचा पुनरसङख्येया भागाः कृताः, तत. स्मृतीयसमये प्रतरकारकाणापस येयभागा निझामन्ति, असायेयभागोऽवति. टते, तरस-येय गिर्मिर्गतरेतः प्रतरं पूरयन्ति, तत्र ये निशान्तास्ते द्वितीयमभये निष्फ्रान्तान्मप्रदेशसकाशावसादयेयगुणहीनाम्लततर्थममये कार्मणकाय. योगस्थान एक आकाशनदेशान्निकुटमाधानसंस्थितान लोकव्यपदेशभाजोऽपरिनान. पूरयन्तीति लोकपरकाः, तथा तेषां को विधिः इति प्रश्नेऽभिदध्महे, ततस्तृतीयममयमिगतात्मप्रदेशमकाशात योऽस बारव्येयभागोऽवतिष्ठत इत्युक्तम. अमावपि बुद्धया पुनरप्यसहख्येया भागाः क्रियन्ते, ततश्चतुर्थसमये लोकपूर. काणाममळ्यया भागा निश्कामन्ति, अमरूल्येयभागोऽयनिष्टते, ततस्तरमा ख्येयभागनिकमान्तरेतकनिकुटकान पूरयन्ति, तत्र ये निशान्तास्ने तृतीयसमय निष्क्रान्तामप्रवेशमकाशावमाश्येयगुणहीनाः, यभाधुमाउसहास्येयभागोअतिष्टोऽमौ स्वशारीरावगायाकाशममाण; " इति ||
अथ दण्डादिसमयेषु किं कि क्रियत ? इति, न दुच्यने नत्र दण्डसमयान् प्राक या पल्यापमामहलयेयभागमात्रा घेदनीयनाम गोत्राणां स्थितिरासीत् त. स्पा बुद्भया असहारूपेयभागाः प्रियन्ते, ततो दण्डसमये दण्डं कुर्वन् असख्येयान, भागान हस्ति. पकोऽसहरू यो भागोऽवसिष्ठते, या प्राक्कम त्रयस्यापि रममात्याग्यमन्ना भागाः क्रियन्ते, ततस्तस्मिन दण्डसमये असामवेदनीय १ प्रथमवर्ज मस्यान ६ मंहननपञ्चका ११ प्रशस्तवर्णादिचतुष्टयो १५ पघाना १६ प्रशस्तविबायोगति १७ दुःघर.१.दुर्भगाएस्थिरा२पर्याप्त काररशुभारसनादेया२३ यशःकी त्ति २४ नोचैनहपापा २५ पञ्चविंशतिप्रकृतीनामनन्तान भागान हन्ति पकोड़मतसमी भागोऽशिष्यते. तस्मिन्नेव च समये सातवेदनीय १ देवगामि २ मनुज्य गति ३ देषानुपूर्वी ५ मनुष्यानुपर्धी ५ पञ्चेन्द्रियमाति ६ शरीरपञ्चको ११ पाङ्गय १५ प्रथम स्थान १५ संहनन १६ प्रशस्तवणांदिषतृष्टया २० गुरुः लघु २१ पराधानी २२ श्वास २३ प्रशस्तविहायोगति २४ अस २५ वापर २६ पर्याप्त २७ प्रत्येकारनपो २९ पोन ३० स्थिर ३१ शुभ ३२ सुभग ३३ सु. स्वरा ३५ देय ३५ यश कीति ३६ निर्माण ३७ तीर्थकरी ३८ चाँत्ररूपाणा ३९ मेकोमचन्धारिंशतः प्रकृतीमामनुभागोऽप्रशस्तप्रकृत्यनुभागमध्यप्रवेशनेनोपहायते, समुदयानमावात्म्यमेतत् . यदा प्रशस्तपतीनामपि रसपानादिकम, अपशस्त प्रकृतीनां च बन्धाभाषेऽपि पतदग्रहनुल्पना चेन्यापि