________________
(२१८) ॥ समुद्घातबारटिप्पणे विजयनन्दनमूरिविरचितं ममुदयातनाबम ॥ (बार लोकस्य क्रमेण होयमानत्वेन पूर्वापरयोमन्थामविस्तरस्यापि दीयमानत्य यात्रत् लोकान्तम, पंष तिग्लोकस्योत्तरभागेऽपि उभयपावतो लोकस्य यण दीय. मानत्वात् मन्थानविस्तरस्यापि दीयमानत्वं चोध्यम, यथा लक्षयोजनप्रमाणम्य स्यास्याकारस्य जम्बूद्वीपस्य मध्यभाग पब लक्षपोजन ममाणी विस्तारस्ततः ६. क्षिणोत्तरभेदेन तस्य विधा विभजने दक्षिणाभागे निपधहरिबर्षादीन प्रति भ. रमोद मावतू पूर्णपो: कोपी नाम न पितारी जम्वृद्धीपत्य, अन्यथा गोलाकारत्यस्य व व्याघातात, एवं उत्तरभागऽपि नी रचतरम्पकादीन प्रति पर.. यसक्षेत्रं यावत् जम्बृद्धीपविस्तारस्य क्रमेण होयमानत्वमेव, अत एव च क्रमण निपधनीलवत हरिचर्षरम्यकादीनां जीवायाः क्रमेण अल्पाल्पतरादिप्रमाणभाष इति। 'पषं अमलीकमध्ये मन्यानस्य पञ्चरज्भुप्रमाणो विस्तारस्तत्र कपाटविस्तारस्य पञ्चरक्जुप्रमाणम्पादेव ततो दक्षिणोत्तरभेदेन द्विधा तस्य विभजने दक्षिणभाग कमेण हीयमानत्यमेव पूर्वापरयोर्मन्यानविस्तारस्य यापल्लोकान्नम. पवमुत्तर भागेऽपि तस्य मस्थान विस्तरः क्रमेण लोकान्त याद टीयमान पर बोध्या, पषमूवलोकान्त मध्यभागे रखजुप्रमाणां विस्तारः मन्यानस्य, नमी दक्षिणभाग उत्तरभागे च पूर्वापरयोः कमेण हीयमान पत्र, पश्चमधोलोकान्तेऽपि मध्यभागे मानरज्जुममाणो मन्थान विस्तरः, ततो दक्षिणभाग उत्तराम च पूर्वापरयोः कमेण पूर्वयद्धीयमान पथ पाधल्लोकान्तम, एवमन्यबापि लोकभागे बोराम, यत्र यत्र लोकस्य पूर्वापरयोर्याधान विस्तरः, तत्र तत्र मध्यभाग मस्थानस्यापि तापानेव विस्तरः, तत्र तत्र कपाटस्यागि तावन्मात्रविस्तारत्वात, ततः पूर्ववत् दक्षिणभाग उसरभागे च पृपिरयोः कमेण हीयमान पत्र विस्तारः यादरलोकान्तमिति । एवञ्च लोकमध्यस्थितस्य ममुद्धानकर्तुः केवलिनः तृतीय एष समये मर्यस्यापि लोकप्त्यात्मप्रदेशरापूरणं भवत्येय, नी. अरस्त्येव चागतराणि, पर ताशस्य केलिन: प्रायोऽसम्भत्र पवेति । अय यो न लोकमध्यस्थितः किन्न्वन्यत्र स्थित पय समुदघातं करोति. विदेहथिज वादिषु भरतैरषतादिषु बा, नस्य केवलिनी भगवतः द्वितीयसमये दण्डष्य कपाटीकरणे कपाटस्य पूर्वापरयाधिस्तरः तियग्लोकनमलोकादिषु न पृर्थोक्तर अनुपधरावाविप्रमाणः, लोकमध्यस्थिताय नाविस्तरस्योपपन्नत्यातू, किन्तु पूक्तिप्रमाणान्न्यून पश्च भवति तत्र घिदेहविजयादिपु समुदघातकरणे किञ्चि म्यूनो भषति, भरतरवतादिषु च समुदयास करणे न्यूनतमो भवति, सन्त्र तत्र लोकस्य स्थास्याकारस्य दीनहीनतरादिभाषेध विस्तृनत्यान, यथा जम्बूद्वीपम्य