________________
___ २१मुं।
|| लोकप्रकारे तृतीयः सर्गः ।। (सा०८५) (२१७) थिकरणकाले बहोलीकम्य व्याप्तश्वन स्तोकस्य चाय्याप्ततयोक्तावासलोकपास
ख्येयेषु भागे, स्नानको धनते, लोकापरणे च सर्वत्रोके वर्तते " इति न ववृत्तिः ॥ तवाभिप्रायेण हि मन्धानकरणकाले स्नातकस्य लोकस्यामहल्येय. भागद्वयमानं पश्चाषमाइना स्यान, मत्यसकारये येषु भागेषु कपारयात्मकत्वस्यप मन्यानस्योक्तस्त्रादिति दुपरिहर पवाव घिमोधः स्याम् | तथा पोमधः पूर्वापरयोश्च टोकान्तगामिनाऽखण्डस्यव कपाटस्य तृनीयतमये मन्थानीकरणम.. भवत्येव चर्व मनात कम्य मथिकरणफाले प्रतिपादिता लोकस्यासहस्येयेयु भा. गेवगाहना, जीपशानामनुगि स मागमात्रस्यैत्र नादानीमतिमत्वादिति दुरापास्त पधार विरोधः । नन्ये वमति मयिकरणकाले पव कथम्न सोऽपि लोकः परितो भति, कथञ्च दानीमतराण्यप्युद्धरतीति चन, स्यादेव मधिकरणकालेऽपि समस्तलोकापूरणं यदि केवळी झोकमध्य पत्र स्थितः समुदधात कुर्यात्, परं नवं भवति, मेरुमध्य एष लोकमध्यस्थात, तत्र च प्रायः समुदघातकत्तः कैवलिनोऽसम्भवात, अन्यत्र व समुद्घात कुर्षतः केपलिन उद्रग्नत्यवान्तगणि मधिकरणकाले, उकाऊचैतदेवाक्षेपरिहागाभ्यां जीचममामवृत्तौ ।परमकारुणिकः श्रीमलधारित मचन्द्रमूरिभगम्पार्व:-: मनु लोकमध्यस्थिती यदा केपाली समुवानं करोति, लदा तृतीयेऽपि समये लोकः पूर्यन पत्र. कि चतुर्थसमयेऽन्तरपूरण नेति, नैतदेवम, शोकस्य मध्यं हि मेरुमध्य पध सम्भवति तत्र च प्रायः ममुदधानकत्तुः केवलिनोऽभाष एव, अन्यत्र च ममुन्दनातं कृतस्तस्य तृतीयमान रापयुद्धरस्येवेति परिभाषनीयमिति"।
अथ लोकमध्यस्थितस्य समुदघातकर्तुं केलिनस्तृतीयसमये लोकापूरणम, अन्यप्रमियतम्य च तस्य तृतीयलमयेऽस्तरोद्धरणं यथा अति तथा किपिरिभाव्यते- तथाहि यदा लोकमध्य स्थितः केवली ममुषघात कुर्यात्नवा प्रथमतमय अवसधोलोकातगामी चण्डः, द्वितीयममय तम्यघाखण्डम्य पाटीकरणं, तन्त्र निर्यग्टोके कपाटम्य धिमतर: रज्जुप्रमाणः स्यात. नतः कमेणा वृद्धशा ब्रह्मलोके पथग्ज प्रगणनतः क्रमेण हान्या अर्थ लोकान्ने रज्जुप्रमाण!, पचमधः कमैण वृनया अधोलोकान्ते मातरज्जुममाणः स्यात, नत्र लोकस्य तथेत्र विस्तृतन्यान, तृतीयसमये च तस्याबण्डम्यत्र कपाटम्य दक्षिणोतरविलयपसारणान्मयानीकरण भवति, तत्र मन्यामस्य तियग्लोकमध्ये पर्वापरयोनिस्तारः कपा रवत् रज्जुप्रमाणः नत्र कपाटम्य रउजुपमाणावात अनुश्रंणिगमन नियमाञ्च, ततः दक्षिणोत्तरभेदेन विधाविभक्तम्य निर्यलोकस्य दक्षिणभागे उभयपावती