________________
1
(२१६) || समुद्घातशरटिप्पणे विजयनन्दनसूरिविरचितं समुदयातलस्यम् || शार टैकदेशादित्यत्रापि ममयाधिक्यप्रसङ्गो दुरापास्त पत्र तथा चाष्टसामयिक केवलिसमुदघातम्य दुनिरोधमेवेति । नन्वयम ऊर्ध्वाधोलोकान्तगामिनी दण्डस्याखण्डस्यैष पूर्वापरदिग्यमसारणात्कपाटीकरणे कपाटस्मधः पृथपरयोश्च लोकान्तगामित्वं दण्डबाडल्य प्रमाणवाद्दल्यं वास्तु परं तावृशस्याखण्डस्यैष कपाटम्य दक्षिणोत्तरविन्द्रय प्रसारणात् मन्यानोकरणे तु तृतीय एवं समये लोकः पूरितो भवति किं चतुर्थ समयेऽस्तरपूरणेन, इत्थञ्च केवलिसमुदुघातस्य पसामयिकत्वमेव प्राप्तमिति अष्टसामयिकत्ववचनविरोधः स्यादिति कपाटल्य मन्थानीकरणं नाखण्डस्यैव कपाटस्य किन्तु स्वदेहप्रमाणबाहल्यखण्डदण्डावच्छिन्नरूपा एकपादमध्यभागादेत्र फपाटस्य मन्थानीकरणमस्तु । पयं पूर्वापरायत को लोकमामी कपाटः, द्वितीयों दक्षिणोत्तरायती लोकगी पाशकपाटयात्मकमेव मन्थानम, एवञ्च तृतीये समयेऽन्तराण्यप्युद्धरसीति चतुर्थममये तत्पुर भवति, पत्रमेव चाष्टाविकत्ववचनमपि सर्वा सिद्धं निर्वहतीति तु न, एवं हि तृतीयसमये लोकस्य बहुपूरितं न स्यात् अल्पतमस्यैष लोकस्य पूरितत्वात् न स्यादेवेति चेत न, "तृतीयसमये तदेव कपाटे दक्षिणांतर दिग्ब्रयप्रसारणान्मन्यमदृशं मन्यानं करोति लोकान्तप्रापिण मैच, एचञ्च लोकस्य प्रायो बहुपूरितं भवतीति तत्र तत्रोक्तेविरोधात् कि मधिकरणकाले स्नातकस्य लोकस्यासन्ख्ये भागेषु स्वव्याप्यभः प्रदे शसंयोगरूपावगाहना न स्यात् प्रतिपादिता व स्नातकस्यावगाहना श रीरस्थतादृशायां दण्डकपाटकरणदशायाञ्च लोकम्यासख्येये भागे, मथि करणकाले लोकस्यासहख्येयेषु भागेषु लोकपूरणदशायाञ्च सर्वत्र लोक, यदुक्तम्- गुरुतच्च विनिधये " ण्हायरस असंखितं असंखभागेसु लोप घा इति । स्नातकस्यावगाहना लोकव्यामइख्येयभागे शरीरस्थतादशा दण्डकपाटकरणदशायाम् असङ्ख्येपेषु भागेषु वा मत्रिकरणकाले यहां कस्य व्याप्ततया स्तोकस्य वाव्याप्ततयोक्कत्याल्लोकस्थाम रूयेयेषु भागेषु वृत्तिसम्भवात् 'लोके चा' सर्वत्र लोकपूरणदशायामिति तद्वृत्तिः ॥ " श्रीव्याख्याप्रज्ञप्तावप्युक्तं पचविंशतितमशन के षष्टोदेशक- "सिणार णं पुच्छा ? गोयमा ! णो संखेज्जभाग हुज्जा असंखेज्जभाग हुज्जा णां संखेजजेसु भागसु हुआ। असंखेज्जेतु भागे हुज्जा मध्यकोष वा दोना" इति । "खिणापणमित्यादि, असंखेज्जर मार्ग होज्जसि' शरीरस्थों दण्डकपाटकरणकाले च लोकास कख्येयभागवृत्ति:, के टिशरीरादीनां तावन्मात्रस्यात्, असंखेज्जेसु भागे होज्जचि म
"