________________
१२ मं.)
(२११) तथाहि प्रभूतकालोपभोग्यम्य वेदनीयादेरारत एवापगमसम्भवात् कृतनाशः वेदनीयादिवच्च कृतस्यापि कर्मक्षयस्य पुनर्नाशसम्भवान्मोक्षेऽप्यनाश्वासप्रसङ्गः, तदसत् कृमनाशाविशेषाप्रसङ्गात् तथाहि इह यथा प्रतिविषस सेतिकाप रिभोगेन वर्णशतोपभोग्यस्य कल्पितस्याहारस्य भस्मकव्याधिना तत्सामर्थ्यात स्तोकविषनिःशेषतः परिभोगान्न कृतनाशोपगमः तथा कर्मणोऽपि वेदनीयादः तथाविधशुभाध्यवसायानुवन्धादुपक्रमेण साकल्यती भोगान कृतनाशपोष प्रसङ्गः द्विविधो हि कर्म्मणोऽनुभवः प्रदेशती विपाकतश्च तत्र प्रदेशतः सकलमपि कर्मानुभूयते न तदस्ति किञ्चित् कर्म यत्प्रदेशतोऽन्यननुभूतं सत् क्षयमु पयाति ततः कथं मनाशदोषोपपत्तिः ? विपाकतस्तु किंचिमनुभूयते किञ्चिन्न. अन्यथा मोक्षाभावप्रसङ्गात् तथाहि यदि विपाकानुभूतित पत्र सर्व कर्म क्षयणोयमिति नियमः सीसख्यातेषु भवेषु तथाविधविचित्राध्यवसाय विशेषर्यनरकगत्यादिकं कर्मपिार्जितं तस्य नैकस्मिन् मनुष्यादावेव भवेऽनुभवः स्त्ररूषभवनिबन्धनत्वात् तथाविधत्रिय कानुभवस्य क्रमेण च स्वस्थभवानुगमनेन वेदने नारकादिभयेषु चारित्राभावेन प्रभूततरकर्ममन्नानोपचयात् तस्यापि स्वस्वभवानुगमनेनानुभवीपगमात् कृतो मोक्षः ?, तस्मात् सबै कर्म विपाकती भाज्यं प्रदेशतो
ब्रम्यमनुभवनीयम् एवश्च न कश्चिदोषः रतो हि तस्य कर्मणोऽध्यवसायविशेषेण हन्यते एवं भस्मकजनितजादरानलोद भूतस्पर्श एव भुज्यमानरस इष अत ए न प्रसन्नचन्द्रादीनां सप्तमनस्कयोग्यामात वेदनीय प्रदेशानुभवेऽपि तथाविधदुःखप्रसङ्गः । श्रीप्रज्ञप्तावप्युक्तं प्रथमशनकचतुर्थदशकं तत्य णं जं से परसम्म ले सिमा " इति णं तं प्रणुभागकम्मं तं अथेगा वेष्ण अत्थेमाअं णो वेग्स तथा च न कभिद्दोषः । नन्वेवमपि दीर्घकालभोग्यतया तदनीयादिकं कर्मोपचितम, अथ च परिणामविशेषामुपक्रमेणागर्द तदनुभवति ततः कथं न कृतनाशशेषापत्तिः । तदभ्यसम्यकू मन्धकाले तथाविधाध्यवसायवशादादावुपक्रमयोग्यम्य तेन बन्धनात अपि च जिवननप्रामाण्यापि घेदनीयादिकर्मणामुपक्रमो मन्तव्यः यदाह भाष्यकृत - "उदयकवयख ओमोसमा य जंच कम्मुणो भणिया । दग्याइपंचगं पर जुत्तमुत्रकामणमओ षि ।। १ ।। न चै मोक्षोपक्रम हेतुः कश्चिदस्ति येन तत्रानरश्वास प्रसङ्गः नसो यदुक्तं वेदनीयादिषच्च कृतस्पापि कर्मक्षयस्येत्यादि न तत्सम्य गुपपन्नमिति स्थितम् ननु यदा वेदनीयादिकमतिप्रभूतं सर्वलोकं चायुस्तता मधिकमयादि समुदघातार्थं समृद्धात मारभतां वेदनीयादेः सोपक्रमत्वात्
| लोकप्रकाशे तृतीयः सर्गः ॥ (०८५ )
--