________________
(२१२) ।। समुदघातहारटिप्पणे विजयनन्दनमुरिनिरथितं समुद्याततल्यम ॥ (द्वार यवा स्वधिकमायुः सवस्तीकं च गीतादिकं या तावात ! मान्माण समधिकस्य समुदघाताय समुदयातः कल्पते घरमशरीरिणामायुषो निरुपक्रम स्वात् । “चरममरोरा य निरुवामा' इति पचनात तयुक्तम, पविषमाचस्प क दाचनाप्यभायात, तथाहि-सर्दच यदनीयायमायुषः सकाशादधिकस्थितिकं भति, न तु कदाचिदपि पदनीयादेशयः। अथैवविधो नियमः कुतो लभ्यते ? उच्यते, परिणामस्वाभाव्यात. तथाहि-मूत पघात्मनः परिणामी येनास्यायु: वेदनीयादेः मम भत्ति न्यून षा, न तु कदाचनाप्यधिक, पथनम्यवायुषः बल्वध्रुषवन्धः, लथाहि-शानायरणादीनि कर्माणि आयुर्व नि सप्तापि सदेव घध्य न्ते, आयुम्तु प्रतिनियन पत्र काल स्वभवधिभागाविशेषरूपे, लव चवविधचियनियमे न म्घभाषावृतेऽपरः कभिदस्ति हेरेमिहाणि स्वभावविशेष एष नियामको व्रष्ट श्यः, आह च भाष्य कृन् - " असमठिण नियमो, को पीवं मा. उयं न संसति । परिणामसहावाओ, अधुपबंधी धि तम्सेत्र ||२॥"
अथ संघऽपि केवलिन; समुद्घातं गमछन्ति नवेति चेत्, उच्यते, यस्य फेवलिन आयुषा सह यंदनीपनामगोत्राणि समस्थितिकानि भवन्ति स हिन.. कषलिसमुद्घातं करोति, यस्य चायुषः समधिकं वेदनीयावि, स करोमि। उक्तश्च भगवद्भिः श्रोमार्यश्यामपादः "सव्य धिणे भंते ! केवली समुग्याय गच्छति ? गोयमा ! नो इष्टुं सम्म, "जस्साउपण तुल्लाई, बैधणेहिं ठि हि य । भषोषग्गाहिकम्माई, समुग्घायं से न गच्छा ॥१॥ इति, म प्रकृतसमुदः घात पक्ष तानि भपयित्वा सिद्धिसौधमध्यास्त इति भावः । उक्तश्च-जस्म उ तु. ललं गवइ य कम्मचउकं सभाषओं जो य । मो अझयममुग्धाओं मिजाइ जु गर्थ खर्वऊण ॥ १ ॥" इति । न नायं कि कादाथिको भाष उत बाहुल्यभाव त्याशङ्कथम, अनन्ता प्रकृतसमुदुधाता पथ मुक्ति गा:, उस्तश्च - "अगंतणं समुम्यायं, अणंसा कंवली जिणा । जरमरणचिप्पमुक्का मिचि बरगई गया ॥२॥ अत्रायं विशेषो गुणस्थानकमारोहे-"यः षण्मासाधिकायुको, लभते केवलोद्रमम । करोस्यमी समुदघात-मन्ये कुर्वन्ति वा न वा ॥इति ' छम्मामाऊसेसे, उप्पण्णं जेमि केवलं नाणं । से नियमा ममुग्घाइय सेसा समुग्धाय पायवा" पति तवृत्तौ इति । आघश्यकौँ त्वेषम्-"येऽन्तमुहर्तमादिं कृत्वोत्कर्षण आ- ' मासेभ्यः षड्भ्यः आयुषोऽवशिष्टंभ्या अभ्यन्तराषिभूतिकेवलशानपर्यायास्ते निय. मारसमुद्घातं कुर्वन्ति । ये तु षहमास य उपरिष्टाक्षाविर्भूतकेत्र इशानाः शेषास्ले समुधाताव्यापाः ते समुधातं न कुर्वन्तीत्यर्थ:, अथवा अपमयः. शेषा;