________________
१२) ॥ लोकप्रकाशे तृतीयः सर्गः ।। (साः ८५) (२०९) वाषर्जी करणं यघि सय कंपल्टिसाधारणकर्त्तव्यताम् न स्यात्तदा सधवलिमाधारणसत्ताकस्य योगसन्न्यासयोगस्य आयोज्यकरणानन्तर्यप्रतिपादने न स्थान , आयोज्यकरणश्निाभाविनि योगसन्न्यास तदानन्तर्यामापात, प्रतिपावित चायो. ज्यकरणान्तर्य योगसन्यासयोगस्य, यदुक्तं योगदृष्टिसमुच्चये-"आयोज्यकरणापूर्व, द्वितीय इति तद्विधः" इति आयोज्यकरणं कैचलाभोगेनाचिन्त्यघीयतया भवोपनाहिकर्माणि तथा व्यवस्थाप्य राक्षपणज्यापार वचस्याफलं, नल अवं मितीयो योगमन्न्यासमशितः, इति भनिदोऽभिवति, शैलश्यषस्थायां कायादियोगानां सन्न्यासेनायोगाख्यस्य सथमन्पामलक्षणस्य मोसमस्य योगस्य प्राप्ने रिति । नवृत्तिरिति । न चंदमायोज्यकरणमुकापावर्जी करणाजिनमेवेति पाध्यम्, ताद शमन्तव्यतायां मानाभावात शब्दर्भदेऽप्यभिवस्योक्नवाञ्चेति सम्क्षेपः ।। इदश्चावी करणमान्तर्मुहृत्तिकम, तथा बाहुः श्रीमन्तः प्रज्ञापनाकारभगवन्तः-" कासमइए णं भंते! आउज्जोकरण पन्नत? गोयमा असंखेदजसमइप अंतोमुहुत्तिप आउज्जीकरण पन्नत " इति ॥ भाषर्जी करणानन्तरं चाव्यषधानेन केवलिसमु. यातमारभते स चारसामयिकः, उक्त च प्रशापनायाम - "काममाप णं भंते ! केवलिममुग्धाप पण्णत्त ? गोयमा । अदुसमाप पसते, ते जहा-पढमें समप एंडं करेइ, बीए समाप कबाड करे, ताप समप मंयं करेह, चइत्ये समप लोग पूरेइ, पंचमे समा लोय पडिसाहरा, छहुँ समये मथं पडिसाहरा. मतमप समय कथाड पडिसाहस, अट्ठमै समए दंड पहिलाहर, इंई पहिसाहरेसा ती पच्छा सरीरत्थे भवा" इति ।
नन्धयं कृतकृत्योऽपि कंवली किमिति समुद्धातं करोतीति घेत, किमयं हेतुपनः प्रयोजनमश्नो श्रा, माधः क्षायिकत्वादेव तद्रीयस्य दण्डादिरूपतयास्मप्रदेशानां व्यवस्थापनस्य च स्वदेमुविशिष्टकाययोगादिलामाधीनस्वात् । द्वितीये पुन: ममधिकचेदनीपनामगोधाणां क्षपणेनायुषा स४ समीकरणमेष प्रयोजनम | विरलीकृताम्रशाटिकादिशातेन प्रयत्नविशेषण क्षिप्रं समधिकत कर्मशीपोपपत्तेः, यदाह ... भगवान श्रीमत्रयाहस्वामी “ नाऊग धेयणिजं अइबहुयं आउयं च थोषाग । गंण समुग्घायं सवेट कम्मं भिरषसेल" ॥ १॥ प्रज्ञापनायामप्युक्त-"कम्हा ज भते । केवली समुग्घायं गच्छा ! गोयमा ! केध लिम्स चत्तारि कम्मंसा अग्नीणा अवश्या अणिजिम्ना भवन्ति, सं जहा
यणिज्जे भाउए नामे गोप, सध्यबाहुए से वेयणिज्जे कम्मै इषा, सम्पयोये से भाउयकम्मे दृषा, विसमें ममं करेइ बँध ठिहिं, विसमे समीकरणपा.