________________
॥ कोकप्रकाशे तृतीयः सर्गः ॥ (सा० ८५) (२२७) तत्तारतम्याभावादिति वाध्यम, उत्कृष्टसजातीयस्थानप्रवाइजन्यस्य विशुद्धिसारसम्यस्याभावेऽपि शुभयोगव्यापार विशेषाधीनस्य तस्याव्याहतस्वस्वाभ्युपगमभीयत्वात सयोग्यवस्थायां सदा विशुद्धेरेकरूपत्वे तु स्वचरमसमये पक्ष सोगिमः सर्वषिशुद्धपत्र म स्यात, न स्याच सतिसयोगिनभरमसमय पच नरगत्यादीमा विषस्टिमकृतीमामुत्कृष्टप्रदेशोदारणा, तम्प विशुद्धेः सर्वकरूपत्वेन घरमसमय स्य सर्वदेव सर्वविशुखत्यसायात, सर्घष तस्यामषस्थायां तस्या आपत्तः, मर्वविशु
स्येव स्वस्योतीरणाधिकारिणस्तत्सत्कर्मण उत्कृष्टप्रदेशोतीग्णास्नामिस्वात्" प्र. तिपादिता चोत्कृष्टप्रदेशोहीरणा तासां प्रकृतीनां सयोगिनश्चरमसमय पर " यदुक्तमू-“जोगंतुधीरमाण जोगते सुरगाणपाणणं । णियगने केलिणो सवधिसुखो य सम्वासि" इति, योगी सयोगिकेवली अन्ते चरमसमये उदीरको यासांना योग्यतोदीरकास्तामा नरगतिपय स्त्रियजान्यौदारिकसप्तकलेजलसप्तकसम्मामघटकाचर्सहननवर्णादिविंशत्यगुरुलपघातपराघातविहायोगतितिकत्रसचमुस्कस्थिरास्थिरशुभाशुभसुभगादेययशःकोतिनिर्माणतीर्थकरांचगौशाणां द्विष्टप्रकनीनां सयोगिकेषली घरमममये उत्कृष्ट प्रदेशोदीपकः 1 तथा स्वर निकाणापानयोनिजकान्ते स्पस्वनिरोपकाले केवलिन उत्कृष्टा प्रदेशोदीपणा | स.
कर्मणामुत्कृष्ट प्रदेशोदोरणायां परिभाषेयम्, यः स्पस्योदोरणाधिकारी स त. तस्कर्मणः स्वषिशुश उत्कृष्टप्रदेशोदीरणा स्वामी ज्ञानव्यः, आयुर्व्यतिरेकेण घान्यत्र सर्वत्रापि गुपितकशिशः तेन दानान्तरायादिपञ्चकस्याप्युत्कृष्टा प्रवे. शौकीरणा गुणितकांश क्षीणकपाये ममयाधिकालिकाशेषस्थ प्रष्टव्या"इतित
वृत्तिरिति, तथा च सपोगिनोऽपि विशुदितारतम्यस्य सदसोः शुभयोगव्यापार विशेषताणच मिद्वौ शुभयोगव्यापार विशेषादायीकरणाधिन्यामुदीरणायां पूर्वोदीरणालो विशिष्टताया निर्विरोधव सिद्धिरिति ।
न विशुद्धिनारतम्ये योगिनोऽयोगिवदबर्द्धमानपरिणामप्रसङ्गः न घासाविषस्तस्य जयन्यतोऽन्तर्मुकतं यावदुरकृष्टतो देशानपूर्वकोटिं याषदवस्थितपरिणामस्यैच तत्र तत्र प्रतिपादनादिति वाच्यम्। तत्र प्रयत्नविशेपकप सहकारिवविषयमयुक्तस्य परिणाम उत्तरोत्तरोतकृष्टफलधारोपधानरूपस्य प्रवर्धमानन्यस्य शलेश्यामे वेष्यमाणावस्य"गुरुत्तरवषिनिशक्तो' प्रतिपादनादिति । अथार्जीकर
१ योग्यम्तोदीरकाणां योग्यश्ते, स्वरहिकानप्राणानां निजकान्ते, केवलिनः सर्धविशुद्धच सर्वासा ॥ १ ॥