________________
H
चाल
(२०६) || समुद्वार टिप्पणे विजयनन्दनसूरिविरचितं समुद्याततश्यम् ॥ (द्वार जास्वामान्यात, आयुर्वेदनीयप्रकृती स्वयं नदीरयति तथाविधाध्यवसायामाकिन्तु पूर्व ते उदय पुलाकतां गच्छति पत्रमुत्तरत्रापि यो याः कृमीनोंदीरयति, स ताः पूर्वमुदीर्य चकुशादितां प्राप्नोतीति यम्” इति श्री गुनियेतद्वृत्तौ व विनिश्चितः पुलाकस्यायुर्वेद नीथोवोरणाप्रतिषेधः, "समुग्धायणाई, पुत्र बेयणकमायमरणे ते, पंच यउससेवीणं वेड विषयतेअगदि मह " ॥ " समुग्धायति सं- सामस्येत उत्प्राबल्येन हननम् आरमप्रदशानां वहिर्निःसारणं समुद्यानो वेदनादिः सप्तविधः समुद्घाताः वेदनाकत्रायमरणाख्यास्त्रयः पुत्रा भवन्ति पुलाकस्य मरणाभावेऽपि समुद्घाता. न्निवृत्तस्य कषायकुशीलत्वादिपरिणामे सति मरणभावान्मारणान्तिकसमुधाताविरोधात वकुश से विनोः श्रकुशप्रति सेवा कुशीलयो में क्रिय तेज समुद्घाताभ्यां सह ते त्रयो मिलिताः पञ्च समुद्राता भवन्ति" इति तत्र निरूपितः पुलाकस्य वेदनामारणा शिंक समुद्रात विधिः इत्येवंरूपौ विधिप्रतिषेधों परस्परं दुरुपरमेव बिरोधं प्राप्नुवन्तों कः सम्भवयेदिति ॥
अथ पूर्व प्रधानतया स्वल्पकालीनतयाऽऽभवमेकवारमेव भावितया च केशलिलचात पत्र निरूप्यते, केबलिनः समुद्यातः केवलसमुद्रातः, तत्करणकालात् पूर्वमेव भगवान केवली अन्तर्मुहूर्तमुदीरणावलिकायां कर्मप्रक्षेपव्यापाररूपमा बर्जी करणं करोति, अम्बेवंरूपस्यावर्जीकरणस्य पूर्वमपि सत्यमेव पूर्वमत्युदीरणावलिकायां कर्मप्रक्षेपव्यापारस्य सत्वादिति वाच्यम, पूर्वशरणात आवर्जीकरणभावित्र्या उदीरणायाः शुभयोगव्यापारविशेषेण विशिष्टत्वात अत एव च तोर्थकरनामकर्मणोऽनुभागोदर णायाः आवज करणादसा प्र तिपादितम, आवर्जीकरणेऽनुभागोंदीरणाथा बहुस्वत्य कर्मप्रकृतौ-जाणाजीकरणं तिस्थगरस्स" इति आयोजिकाकरणं नाम केवलिसमुद्घातावग्भवति तन आ मर्यादा केबळिष्टया योजनमतिशुभयोगानामायोजिका, तस्याः क रणमायोजिकाकरणं, सायनाचाप्यारभ्यते तावत्तीयकर के निस्तीर्थकर मानो जघन्यानुभागोदीरणा आयोजिकाकरणे त्वनुभागोशेरणा बद्धी प्रवर्तत इत्यत्रग्रहणमिति तद्वृत्तिः । एवं जवन्यप्रदं शोषीरकोऽपि तस्य आयोजिका करणारमात्प्रागेव तीर्थकर केषली प्रतिपादितः । अस्ति च मयोगिनः केष हिनोऽपि
विशुद्धितारतम्यदेवः शुभयोगव्यापार विशेषता न च तस्य विशुद्धितारत
म्यासिद्धिः अनपगत मोहस्य निरन्तरोत्कृष्टसं यमस्थानधारासम्भवेन यमस्थानतारतम्या विशु विभारतम्यसाऽपि सयोगिनोऽस्प संगमस्थानस्यैकरूपत्यन
2
-x