SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ - - - --- - - १२) ॥ लोकमकाशे तृतीयः सर्गः ॥ (सा. ८५) (२०५) बुकमा लकमस्यापि यदि मडक्रामकरण विशेषरूपम्य स्यात्तदा विध्यातमहाक्रमादिव. दस्यापि सहनामकरणचतुर्थभेदप्रदेशसक्रमालक्षणघटकत्वं स्यात न चैतदस्ति तथाहि-"विझाउवलण अहापयत्तगुणमध्यसकमेहि अण ॥ जे ने अण्णापगई पपससंकामण पयमिति" "अधुना प्रदेशसड़क्रममाह, नालक्षणमादापौष्यतेविध्यासमहकमा उलनासक्रमो यथाप्रवृत्तसडकमी गुणसहनामा सर्वसद्कमश्च, पत्तः पञ्चभिः महक्रमः कर्मएरमागून यन्नयत्यन्य प्रकृति तस्वरूपेण व्यवस्थापयति प्रदेशप्तकमणमेतदुष्यत इति गाथार्थ " इनि नवृत्तिः, किश्च मित्रुकमकमम्य सझमकरण विशेषरूपन्वं श्रीमद्भिन्यायविशारद म्यायाचार्यरयुक्तं कर्मप्रकृतिवृत्तौ " इहान्योऽपि पाठः नियुकतक्रमोऽमित, परं न न समकरणविशेष आक्षिप्यते" इति । श्रीपश्चस इमामूलटीकायामपि मितवुकस कमलक्षणगाथापातनिकायाम्-"यद्यपि नार्य सझमकरणे सम्बध्यते" न्युन । तथा ष स्तियुकामकमस्य सलेम्यवीर्यरूपकरण विशेषरूपत्याभावात् तत्सद्भावेऽप्ययोगिनि निराधाधमेव निर्विरोधन्यमित्यलम् । नन्वेयम् अयोगिनि प्राबल्येन कर्मणां घा. मतदाऽष्टमाम मुद्घानापत्तिरिति चेत,न, आत्मप्रदेशानां शरीरावहिनिःसारणं विशिष्टप्रयत्नेन, ततुकस्यत्र प्राबल्यन घातस्य समुद्घातस्यधिवक्षणात्, इम्यच नावारणाकरणनियतत्वं समुदवातस्य किन्तु विशिष्ट प्रयत्नपूर्वकामप्रवे शनिःसारणनियतस्त्रम्, अस्ति च ममापि समुदघाने आन्मप्रदशानां विशिष्टप्रयत्नेन शरीराबहिनिःसारणम्, अस्ति च तदेतुका प्रावल्पेन कर्मणां धातोऽपि तत्र तत्र समुयाने तत्तत्कर्मणाम्, प, केवलिनो वैदनीयोदीरणाया अभावेऽपि के बलिसमुदघाते उदीरणाप्रयोज्यस्य प्राधल्येन बदनीयघातस्याभावेऽपि विशि. टपयननिमित्तकात्मप्रदेशहिनिःसारणहेनुकस्य तस्यावाधिनत्वेन केलिम मुवातस्य सदसवचाश्रयत्वप्रतिपादनमपि भएपन्नमेष, तथा च मुष्टचौकम् "कंवलिस मुदधातः सदसबंधशुभाशुभनामोचनीचर्गोत्रकर्माश्रयः" इति ॥ उदोरशाकरणेनाकृष्येत्यादिना यदुदीरणायाः प्राबल्येन धाते प्रयोजकन्यं ज्ञाप्यते तनुवीरणायाः मढ़ाषस्तथ विशेषतः प्रयोजकल्यं स्वात्मप्रदशमहिनिःसारणतइकृतोदीरणाया पवेत्यभिप्रेत्य, नसु नत्तदुदीरणानियतत्वं तत्र तत्र समुदधाते. स्तीत्यभिप्रेत्य, अन्यथा " उदयाचलिआवेषो, जत्तेणोदीरणं अपत्तस्स । कल्य पुलामा छाई जदौरगो तहसहाबाओं" उदयालिअन्ति' अमानस्य उदयाघलिकानुपगतस्य कर्मणो यत्नेनोदयात्रलिकायां क्षेप उदीरणम्, तत्र पुलाकः प. प्रणां प्रकृतीनामायुर्वेदनीयषानामुपीरकः 'तथास्वाभाव्यात पण्णामेषोदीर
SR No.090439
Book TitleLokprakash
Original Sutra AuthorVinayvijay
Author
PublisherSanghvi Seth Shri Nagindas Karamchand Ahmedabad
Publication Year
Total Pages629
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Religion
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy