________________
(२०२) । समुदधानबारटिप्पणे विजयनर दनगिविरचितं ममुराततत्यम ।। (बार
अथ जनसमुदघानम्वरूपं निरूप्यते- अथ को नाम ममुद्धानः ! न चाध गमीदशी समुदघातमामान्यविषयकज्ञानविषयकेच्छारूपा जिज्ञासायुक्ता " अथ जनसमुद्घातस्वरूपं निरूप्यते " इत्यनेना केवलिसमुद्घातस्यैव निरूपणीगता प्रतिक्षानन्धेन तद्विशेषविषयकजिज्ञासाया पौचिन्यातू, जनसमुदयातपदम्य केलि. ममुद्धातार्थकस्य सु "जाणममुग्धायगईए" इत्यत्र महाभाष्ये सुप्रसिद्धमेति पाच्यम, ममुरातत्यामकसाधारणधर्मस्य पूर्वमशानिरूपणासाधारणधर्मज्ञानं षिना च विशेषे जिज्ञासानुदयात्, तमाशाचप्रकार छां प्रति तद्धर्मप्रकारकमानम्य कारणत्वात्, किचान प्राधान्येन फवालिसमुदघातम्यैव वश्यमाणस्वेऽपि मामान्यतः मर्वस्यापि समुपातम्य निरूपयिष्यमाणतया "जनसमुदघात" इत्यस्य व जिनस्येमे जैनाः स्वप्रतिपाद्यत्वसम्बन्धेन जिनसम्धम्धिन इत्यर्थ कन्वेन स. मुदघातत्यायच्छिम्यच निरूपणीयतया प्रतिक्षातम्येन मन्द्रावलिछमतिपयकजिहामाया एवाचिस्यात् न चास्यारम्भस्य धयर्थ्यशताऽपि.सत्स्याप्यनेकेषु समुदघात. म्वरूपप्रतिपादकेषु धन्थेषु मत्तोऽप्यतिमन्वधीधुद्धिवंशधार्थ गुरुकुलवासपभावतः किञ्चिामविशेमस्वरूपस्य मस्य प्रतिपादनादिति, अघोच्यने, मम- पकोभावेन उन-प्राबल्येन, हननं पेदनीयाधिकर्मप्रदेशानां निर्जरणं घातः, सम- एकीभावभाएनस्य अन्तोः उत्-प्रायव्येन,घातः समुदघात इति याषत, यक्षा मै मम्पम. उत-पायम्येन, कर्मणो. हनन घालः प्रलयो यस्मिन प्रयामविशेषेऽसी समुद्रातः, यहा भ-मामसत्येन, उत-प्राचल्येन, हननम् आत्मप्रदेशानां वहिनिःमारणं ममुद्यान इति हिनंक हिंसागत्योः । इनि धातुपाठाबनधातो_तनिःसारणोभयार्थकत्वम्याप्यविरोधात निःसारणस्यापि गतिविशेषरूपन्नादिनि । अत्र केन मद्दकीमाघगमनं जीवस्येति चेदुच्यने, यवान्मा वेदनाविममुद्धानगतस्तवा घेदनापनुभवझानपरिणतो भति नान्यज्ञानपरिणत इति पदमाघनुभवानेन सहकधापत्ति - वस्यागन्तव्या, प्राबल्येन धातः कथं तर्हि ?. अत्रोच्यते यम्माद वेदनाविसमुद घानपरिणतो अन्तुडून घेदनीयादिकर्मप्रदेशान. काला नरानुभषयोग्यानुशोरणाकाणेनाकृष्योदये प्रक्षियानुभृय व निर्धारयति; आन्मपदेशः सह मंश्लिष्टान् शानयतीति भावः . . पुत्रधकयकम्ममाणं न शिजग " इति वचनादिति त. स्याम्यस्थायां प्राबल्येन धान उच्यते इति समुदुधात इति स्थितम । स च
धनीयादिभेदेन सप्तधा भिद्यते तद्यथा-वेदनासमुद्घातः कषायसमुत्घातो रमारणान्तिकसमुवातो ३वक्रियसमुद्धातस्तैजससमुदधात आहारकममुद्धातः ६क पकिममुद्धातधेति । समाधाः षट् समुदघानाः छानस्थिका उच्यन्ते तेशमन्यत.