________________
20
|| ईम् नमः ॥ ॥ श्रीसपलब्धिसम्पन्न-श्रीगौतमस्वामिने नमः ॥
सर्पतन्त्रस्वतन्त्र-मरिचकचक्रवत्ति-भासनसम्राट्-तपागच्छाधिपनि-जगद्गुरु
भवारकाचार्यश्रीमबिजयनेमिमूरिभगवद्भयो नमः ॥
सर्वतवस्ववन्म-मरिचकचक्रवति-शासनसम्राट्-तपागच्छाधिपति-जगद्गुरु-मटारकाचार्यश्रीमद्विजगनेमिसूरिभगवत्पटाखकार मिरान्तवाचस्पति-पायविशारदा. चार्यश्रीमविजयोदयसूरिपधरश्रीविजयनन्दनमृरिचिरचितम् ।
॥ समुद्घाततत्त्वम् ॥
वैतादथे नमिना तथा यिनमिना भक्त्या समाराधितं, शक्रेन्द्रष्णगमस्तिनागपतिभिः स्वीये विमानेऽचितम् । श्रीकृष्णेन जरानिवारणकृते स्नात्रेण सम्पूजितं, श्रीशङ्खेश्वरपाश्चनापमनघं स्तोमीष्टसंसिद्धये ॥ १ ॥ कीतिर्यस्याऽस्खलितमवनौ दीप्यते सर्वदिक्षु पीयूषाम्भोनिधिलहरिका भारती सार्वभाषा। धीसाम्राज्य परिचितसमस्वान्यशास्त्रमपञ्च, सोऽस्तु प्रौढपकरमहिमा नेमिसरिमुंदे ना ॥२॥
सुरेभंगवतस्तस्य पादसेवानुभावतः । तत्वं जैनसमुघात-सम्बन्धि किमपि वे ॥ ३ ॥