________________
(१०६) समुद्घातद्वारे केवलिसमुद्घान विचारः ॥ . (बार णि, क्षपयित्वा स सिद्ध्यति ॥ २६४ ॥ अगत्वाऽपि समुद्घातमनन्ता निवृता जिनाः । अवाप्यापि समुद्घातमनन्ता निता जिनाः ।। २६५ ॥ अत्रायं विशेषः।ायः षण्मासाधिकायुष्को, लभते केवलोद्गमम् । करोत्यसौ समुद्घातमन्ये कुर्वन्ति वा न वा ॥ १ ॥ इति गुणस्थानमारोहे (सा० ८३)। छम्मासाऊ सेसे उप्पण्णं जेसि केवलं नाणं । ते नियमा समुघाइय;सेला समुघाय भइयवा ॥ २ ॥ (षण्मासायुःशेपे उत्पन्नं येषां केवलं ज्ञानम् ॥ते नियमात्समुदधात्य(निवृताः)शेषाः समुद्घाते भक्तव्याः) इत्यस्य वृत्ती,(सा०८४) इति केवलिसमुद्घातः । श्राद्याः पञ्च समुद्घाताः, सर्वेषामपि देहिनाम। अनुभृता अनन्ताः स्युर्यधास्वं सर्वजातिषु ॥ २६६ ॥ भाविनस्तु न सन्त्येव, केषाञ्चिल्लयुकर्मणाम् । केषाश्चित्त्वनिनामेकठ्यादयः स्युरनेकशः ॥ २६७ ॥ यावद्गण्या अगण्या वा, स्युः केषाश्चिवनन्तकाः। यथास्वं सर्वजातिरवे, विज्ञेया बहुकर्मणाम् ॥ २६८ ॥ नवरं ॥ सूक्ष्मादिनिगोदैस्तु, निगोदे त्रय एव ते । अनुभूता अनन्ताः स्यु विनस्ते तु सर्ववत् || २६९ ॥ आहारका नरान्येषां, केषाश्चिन्नृभवे त्रयः । अतीताः स्युर्भाविनस्तु, ते चत्वारो न चाधिका ॥२७० संभवेयुश्च चत्वारोऽनुभूता नृभवे नृणाम् ।भविष्यन्तोऽपि विज्ञेयास्तावन्तो नृभवे नृणाम् ॥ २७१ ।। चत्वारोऽपि व्यतीतास्तु, नान्येषां नृन् विना यतः। आहारकं तुर्यवार, कृत्वा सिध्यति तद्भवे ॥ २७२ ॥ तथोक्तं प्रज्ञापनावृत्तौ-" इह यश्चतुर्थवेलमाहारकं करोति स नियमात्तद्भव एव मुक्तिमासादयति, न गत्यन्तरमिति"(सा०८५)। सप्तमस्तु न कस्यापि, स्यादतीतो नरं विना ।