________________
(१९४)
॥ समुद्भावद्वारे केवलिसमुद्यात विचारः ॥ (वार
रिककाय योगी मानेला छे. सातमे आउने अने बीजे समये औदारिकमिश्र योगी ॥ २४९ ॥ अने चोथे पांचमे तथा श्रीजे समये कार्मणकाययोगी होय छे, आत्रणे समयमा केवली निश्रय अनाहारी होय छे. " ॥ २५० ॥
किञ्च ॥ समुद्घातानिवृत्त्यासों, त्रिधा योगान् युनक्त्यपि । सत्यासत्यामृषाभिख्यौ, योगौ मानसवाचिकौ ॥ २५९ ॥ पृष्टेषु मनसाऽर्थेषु तत्रानुत्तरनाकिभिः । दातुं तदुत्तरं चेतोयोगयुग्मं युनति सः ॥ २५२ ॥ तथा मनुष्यादिना च पृष्टोऽपृष्टोऽपि स प्रभुः । प्रयोजन विशेषेण, युनक्त्येतौ च वाचिकौ ॥ २५३ ॥ काययोग प्रयुञ्जानो, गमनागमनादिषु । चेष्टते पीठपट्टायमर्पयेत्प्रातिहा रिकम् ॥ २५४ ॥ एवं च- कैश्विदित्युच्यते यन्तु, शेषष० मासजीवितः । जिनः कुर्यात्समुद्घातं, तदस दासति ॥ २५९ ॥ प्रात्रिहारिक पीठादेरादानमपि संभवेत् । श्रुते तु केवलं प्रोक्तं, तत्प्रत्यर्पणमेव हि ॥ २५६ ॥ इत्यादि || अधिकं प्रज्ञापनान्तिमपदवृत्तितोऽवसेयं (सा०८२ ) ॥ ततश्च । पर्याप्तसंज्ञिपञ्चाक्ष-मनोयोगाज्जघन्यतः । असंख्यगुणहीनं तं निरुन्धानः क्षणे क्षणे ॥ २५७॥ असंख्येयैः क्षणैरेवं साकल्येन रुणद्धि तम् । ततः पर्याप्तकाक्षवचोयोगाजघन्यतः ॥ २५८॥ असंख्यगुणहीनं तं निरुन्धानः क्षणे क्षणे । एवं क्षणरसंख्येयैः, साकल्येन रुणद्धि सः ।। २५९ ॥ त्रिभिर्विशेषकं ॥ ततः पर्याप्तसूक्ष्मस्य, काययोगाज्जघन्यतः असंख्यगुणहोनं तं निरुन्धानः क्षणे क्षणे ॥ २६० ॥ संख्यैः समयैरेव, साक ल्येन रुणद्धि सः । योगान् रुन्धंश्च स ध्यायेत्, शुक्लध्यानं तृतीयकम् ॥ २६९॥ युग्मम् ॥ ( समुद्घात पछोनुं केवलिनु कर्तव्य ) अर्थ :- बळी समुद्घातथी निवृत्त धड़ने ते केवली भगवान् प्रणे योग व्यापृत करे छे ( अर्थात् श्रणे योगमां जोडाय छे.) तेषां मनः अने