________________
१२ ) ॥ लोकप्रकाशे तृतीयः सर्गः ॥ (सा. ८०) ( १८०) यमर्थो भगवतीषष्ठशतकषष्ठोदेशके नरकादिष्वनुत्तरान्तेषु सर्वस्थानेषु भावितोऽस्तीति जेसं (मा०८०)॥ इति मारणान्तिकः समुद्घातः॥ वैकुर्विकसमुवातं. प्राप्तो वैक्रियशक्तिमान् । कर्मावृतानामात्मीयप्रदेशानां तनोवहिः॥२२८॥निसृज्य दण्डं विष्कम्भवाहल्याभ्यां तनुप्रमम् ।आयामतस्तु संख्यातयोजनप्रमितं ततः२२९ वैक्रियाङ्गाभिधनामकर्माशान् पूर्वमर्जितान् । शातयन् वैक्रियाङ्गाहन्,ि स्कन्धाँल्लात्वा करोति तत् ॥२३०॥त्रिभिर्विशेषकम्॥इति वैक्रियसमुद्घातः ॥ समुद्धतस्तेजसेन, तेजोलेश्याख्यशक्तिमान् । कर्मावृतात्मप्रदेशराशे वैक्रियवदबहिः ॥२३१॥ देहविस्तारवाहल्यं, संख्येययोजनायतम् । निस्सृज्य दण्ड प्रारबद्धान् , शातयेत्तेजसाणुकान् ॥२३२॥ युग्मम् || अन्यानादाय तयोग्यान् , तेजोलेश्यां विमुञ्चति । तैजसोऽयं समुद्घातः, प्रज्ञप्तस्तत्वपारगैः।।२३३ ॥ इति तेजससमुदघातः ॥ चतुर्दशानां पूर्वाणां, धर्ताऽऽहारकलधिमान् । जिनर्खिदर्शनादीनां, मध्ये केनापि हेतुना ॥ २३॥ आहारकसमुवातं, कुर्वन्नात्मप्रदेशकः । दण्ड स्वाइपृथुस्थल, संख्येययोजनायतम् ।। २३५ ॥ निस्सृज्य पुद्गलानाहारकनाम्नः पुरातनान् विकीर्यादाय तद्योग्यान् , देहमाहारक सृजेत्॥२३६।। त्रिभिर्विशेषकम् ॥ इत्याहारकसमुदघातः ॥ अर्थ-अन्तर्मुहत्त जेटलं आयुष्य ज्यारे वाकी रहे त्यारे मरणान्सबडे व्याकुळ यये लो आत्मा पोताना प्रदेशोषढे मुखादिकना पोलाण भाग पूरी ॥२२४॥ पोता. ना शरीरना विस्तार भेटलो स्थूळ ( जाहाइलाको) थाय. अने लंबाइमा जघ० थी अंगुबनी असंख्यातमो भाग ॥२२५|| अने उत्कृष्टी एका दिशामा (-समणिए) उत्पत्ति स्थान सुधी असंख्ययोजन प्रमाण व्याप्त थाने स्पारवाद अन्तमहर्स मरण पामे ते मरणान्तसमुद्धात कडेवाप || २२६ ॥ मरणान्त समुद्घारने प्राप्त थयेलो जोव आयुष्यकर्मना पणा पुनलोने शीघ रखपाचे.