________________
१२ ) ॥ लोकप्रकाशे तृतीयः सर्गः ॥ (सा. ७) (१८७), छग्रस्थानां पदप्यमी ॥२१५॥ स्यात्केवलिसमुदयातः, सप्तमः सर्ववेदिनाम् । अष्टसामयिकश्चाय-मान्तमहर्तिकाः परे ॥२१६ ।। तथाहि|करालितो वेदनाभिरास्मा स्वीयप्रदेशकान् । विक्षिप्यानन्तकर्माणुवेष्टितान् देहतो बहिः॥२१७॥ यापुर्यालायन्तराणि, मुखादिशुषिराणि च । विस्तारायामतः क्षेत्रं, व्याप्य देहप्रमा णकम् ॥२१८|| तिष्ठेदन्तर्मुहत्तै च, तत्र चान्तर्मुहर्तके। असातवेदनीयांशान्; शातयरयेष भूरिशः ॥२१९॥ इति वेदनातमुदधातः।। समाकुलः कषायेन, जीवः स्वीयप्रदेशकैः । मुखादिरन्धाण्यापूर्य, तान् विक्षिप्य च पूर्ववत् ॥२२० ॥ विस्तारायामतः क्षेत्रं, व्याप्य देहप्रमाणकम् । कषायमोहनीयाख्यकर्माशान् शातयेद्रबहुन २२१ शातयश्चापरान् भूरीन, सभादत्ते स्वहेतुभिः । ज्ञेयं सर्वत्र नेवं चेदस्मान्मुक्तिः प्रसज्यते ।। २२२ ॥ कषायस्य समुधातश्चतुर्दाऽयं प्रकीर्तितः। क्रोधमानमायालोभेहेंतुभिः परमार्थतः||२२३॥ इति कषायसमुदघातः ॥ (हवे समुद्घातद्वारविचार कहे बे.)
अर्थ-वेदनादि साथे आत्माना सम्-पटले एकीभाषता ( एकरूप पणुं वा मन्मयपणारूप,संबन्धथी उत् एटले प्रचलपणे कर्मपुद्गलोनो जे घात(एटले विनाश)ते ममुद्धात कहेवाय ।।२१२॥ कारणके समुद्घातने प्राप्त ययेलो जीव धणे काळे भोगववा योग्य कर्मपुगलोने पण वळात्कारे शीव खपाये (मोगये) के ॥२१३शाते आ प्रमाणे- आ जीव घणेकाळे भोगवचा योग्य कर्मपुद्गलोने उदीरणा करणवडे आकर्षी उदयावलिकामा प्रवेश करात्री भोगवीने निर्जरा के. ॥२१४|| (समुन्घात(ना भेदो)आ प्रमाणे-१ वेदनायी उत्पन्न थयेल-२ फषायथी उत्पन्न ययेळ३ मारणांतिकसमु०-४ बैंक्रियसमु०-५ आहारफ ममुख-अने ६ तैजस समु० ए ६ ए समु० उपस्थने होय छे, ॥ २१५ ॥ अने सातमो केवलिसमुद्घान सर्वाने होंय ले. तेमां था सातमो समु. आठ समयप्रमाण, अने बीजा छ सम अन्समुं० प्रमाणना छे, ॥ २१६ ॥ हवे ते साते समुद्रातर्नु स्वरूप