________________
[१०] ॥ लोकप्रकाशे तृतीयः सर्गः ॥ (सा० ७५) (१८५ )
सदसल्लक्षणोपेतप्रतीकसन्निवेशजम् ।शुभाशुभाकाररूपं,षोढा संस्थानमङ्गिनाम्॥२०४॥ समचतुरस्त्रं न्यग्रोधसादिवामनककुजहुण्डानि । संस्थानान्यले स्युः, प्राकर्मविपाकतोऽसुमताम्॥२०५॥ तत्र चायं चतुरलं, संस्थानं सर्वतः शुभम् । न्यग्रोधमू नाभेः सत् ,सादि नाभेरधः शुभम् ॥२०६॥ इदं साचीति केऽप्याहुः, साचीति शाल्मलीतरुः । भूले स्याद् वृत्तपुष्टोऽसौ, न च शाखासु तादृशः॥२०७॥तथोक्तं पञ्चसंग्रहवृत्तौ-" अपरे तु साचोति पटन्ति, तत्र साचीति प्रवचनवेदिनः शाल्मलीतरुमाचक्षते, ततः साचीव यत्संस्थानं तत्साचीति," एवं च न्यग्रोधसाचिनो. रन्वितार्थता भवतीति ज्ञेयं (सा०७९) । मौलिग्रीवापाणिपादे, कमनीयं च वामनम् । लक्षितं लक्षणैर्दुष्टैः, शेषेववयवेषु च ॥२०दरम्यं शेषप्रतीकेषु,कुजं संस्थानमिप्यते । दुष्टं किंतु शिरोगीवापाणिपादे भवेदिदम् ॥२०९॥हुण्डं तु सर्वतो दुष्ट,केचिदामनकुब्जयोः । विपर्यासमामनन्ति,लक्षणे कृतलक्षणाः ॥२१०।। इति संस्थानस्वरूपं १० ॥ अङ्गमानं तु तुङ्गत्वमानमङ्गस्य देहिनाम् । स्थूलतापृथुताय तु, ज्ञेयमौचित्यतः स्वयम् ॥२११ ॥ इत्यनमानस्वरूपम् ११ ।। ( वशमुं संस्थानहार स्वरूप कहे हे.)
अर्थ-शुम अने अशुभ लक्षणवाळा अवयवोनी रचनाधी थयेटु शुभ अने अशुभ थाकारवालं एबुं जीवोन सस्थान (अवयवोनी गोठवण ) ६ प्रकारचें छे. ॥२०४॥ ते आ प्रमाणे-१ समचतुरस्त्र-२ न्यग्रोधपरिमंडल-३ सादि (वा सायो)-४वामनकुन्ज ने वटु हुंडक ए ६प्रकारनी अचयवनी रचना पूर्व क. मना उदययी जीवोने शरीरमा होय छे.॥२०५||तेमां हेलु समचतुरस्र संस्थान जे अंग सर्व बाजुथी शुभ(उत्तमलक्षणवाळुहोय ते 'हेल्लं समचतुरस्त्र संस्थान, २ जुं नामियी उपरनुं अंग शुभ होय ते न्यग्रोध संस्थान, ३ जु नाभिथी नीचेन अंग शुभ होय ते सादि संस्थान,२०६॥ केटलाक मा सादि संस्थानने साची