________________
( १७८ ) ॥ शरीरद्वारे स्थिति - अल्पबहुत्व मेदविचारः 11 (द्वार
सर्व जाणे. (ए रीते वैकियशरीरनी स्थिति कही.) आहारक शरीरनी जघन्य अ ने उत्कृष्ट बने प्रकारनी स्थिति अन्तर्मुहूर्त्त मात्र छे, अने सर्वजीबोना सैंजसका
शरीरनी स्थिति बाई करी अनादि छे । १९२ ।। तथा भव्यजीको ज्यारे मोक्षे जाय त्यारे ते बन्नेनो त्यां अभाव होवाथी सान्स ( अन्य सहित ) छे, अने मोक्ष मार्गे जवामी पांगळा एवा अभव्य जीवोने ते वने शरीर ( अन्त नहि यनार होवाथी ) अनन्त है ।। १२३ ।। ए प्रमाणे स्थिति संबंधि तफावत को
आहारकं सर्वतोऽल्पं, यत्कदाचिद्भवेदिदम् । भवेद्यदि तदाऽप्येतदेकं द्वे वा जघन्यतः ॥ १९४ ॥ सहस्त्राणि नवोत्कर्षादसत्तास्य जघन्यतः । एकं समयमुत्कृष्टा, पण्मासावधि विष्टपे ॥ १९५ ॥ उक्तं च – “आहारगाई लोगे, छम्मासा जा न होंतिऽवि कयाइ उक्कोसेण नियमा, एवं समयं जहन्ने ॥ १९६॥" - [ आहारकाणि लोके षण्मासान्यावन्न भवन्त्यपि कदाचित् । उत्कर्षेण नियमादेकं समयं जघन्येन ] ( सा० ७७ ) श्राहारकादसंख्येयगुणानि वैक्रियाणि च । तत्स्वामिनामसंख्यत्वान्नारकाङ्गिसुपर्वणाम् ॥ ९७ ॥ श्रप्यौदारिकदेहाः स्युस्तदसंख्येययुणाधिकाः । आनन्त्येऽपि तदीशानामसंख्या एव सेयतः ॥ १९८ ॥ प्रत्यङ्गं प्राणिनो यत्स्युः, साधारणवनस्पतौ । अनन्तास्तानि चाख्यान्येवाङ्गानि भवन्ति हि ॥ १९९ ॥ तेभ्योऽनन्तगुणास्तुल्या, मिथस्तैजसका मणाः । यत्प्रत्येकमिमे स्थातां, हे देहे सर्वदेहिनाम् ॥ २००॥ इत्यल्पबहुत्वकृतो विशेषः ॥ एकजीवापेक्षया
१ प्रेम दोनुं पाणी पकस्थळे कायम नहि रहेतां जूनुं पाणी जायछे अने नये पाणी भावे छे त प्रवाह रूप ते पाणी कायम रहे छे, तेम प्रतिसमय विशीण स्वभावमा तैजसकामेण शरीर पण प्रवाह बढे अनादि,