________________
( १७६ ) ॥शरोरद्वारे स्वामिविषयकृतभेदविचारः ॥ (छार ए प्रमाणे श्रीपनवणानना २१मा पदमां भावार्य , प प्रमाणे प्रमाण भने । अवगाहना सम्बन्धि ५ शरीरनो भेद कह्यो.
स्थितिरौदारिकस्यान्तर्मुहर्त स्याजघन्यतः। उत्कृष्टा त्रीणि पल्यानि, सा तु युग्मिव्यपेक्षया ॥ १८६ ।। दश वर्षसहस्त्राणि, जघन्या जन्मवैक्रिये । त्रयस्त्रिंशत्सागराणि, स्थितिरुत्कर्षतः पुनः ॥ १८७ ॥ वैक्रियस्य कृतस्यापि, जघन्याऽऽन्तर्मुहर्तिको । ज्येष्ठा तु जीवाभिगमे, गदिता गाथयाऽनया ।। १८८ ॥ " अंतमुहुत्तं नरएसु होइ चत्तारि तिरिय मणुएसु । देवेसु यद्धमासो, उकोस विउठवणाकालो ॥ १८२ ॥ अन्तर्मुहत्तै नरकेषु भवति, चत्वारि तिर्यङमनुजेषु । देवेष्त्रधमासः उत्कृष्टो विकुर्वणाकालः॥] (सा० ७४) पञ्चमाणे तु वायूनां, संज्ञितिर्यगनृणामपि । ज्येष्ठाऽप्येकान्तर्मुहर्ता,प्रोक्ता वैकुर्विकस्थितिः ॥ १९०॥(सा०७५) श्रीसूत्रकृताले तु-"वेयालिए नाम महम्भि(हाभियावे, एगायप पछतमंतलिक्खे । हम्मति तत्था बहुकूरकम्मा, परं सहस्प्ता उ (स्लाण) मुहत्तयाणं ॥ १९१॥ [वैकियो नाम महाभिताप एका. यतः पर्वतोऽन्तरिक्षे । हन्यन्ते तत्र बहुरकर्माणः परं सहस्राणां मुहर्तानाम्] (सा० ७६) नामेति संभावने, संभाव्यते एतन्नरकेषु यथाऽन्तरिक्षे 'महाभितापे' महादुःश्वे, एकशिलाघटितो दीर्घ, वेयालिएत्ति वैक्रियः परमाधार्मिकनिष्पादितः पर्वतः, तत्र (तमो. रूपस्वान्नारकाणामतो) हस्तस्पर्शिकया समारुहन्तो नारका बहुक्ररकर्माणो 'हन्यन्ते' पीडयन्ते, सहलसंग्ख्यानां 'परं' मुहर्तानां प्रकृष्टं [सहनशब्दस्योपलक्षणार्थत्वात] प्रभूतं कालं हन्यन्ते, । इत्यर्थः " अत्र परमाधार्मिकदेवविकुर्वितस्य(त) (तजातदुःखस्य) पर्वतस्य अधमासाधिकाऽपि स्थितिरुक्तति ज्ञेयं, तत्त्वं तु जिनो