________________
(१७२) ॥ देवानां मरणान्यसमुद्घाते तेजसकार्मणावगाहविचारः ॥ (द्वार
=
=
=
I
च्यते ॥ उपयुक्तां मनुष्येण मानुषों पूर्ववलभाम् । उपलभ्यावधिज्ञानात्प्रेमपाशनियन्त्रितः ॥ १७२ ॥ इहाऽऽगस्याऽऽसन्नमृत्युतया बुद्धिविपर्ययात् । मलिनत्वाच्च कामानां वैचित्र्यात्कर्ममर्मणाम् ॥ १७३ ॥ गाढानुरागादालिङ्गय, तदवाच्यप्रदेश के । परिक्षिप्य निजावाच्यं, म्रियते स्वायुषः क्षयात् ॥ ९७४ ॥ गर्भेऽस्या एव मृत्वाऽयं, यद्युत्पयेत निर्जरः । यानतादिक्रतुभुजस्तदेयमुपपद्यते ॥१७५॥तिभिर्विशेषकं वातादिकतुओं, मनोविषय सेविनाम् । कायेनास्पृशां देवीमपि क्षीणमनोभुत्राम् ॥ १७६ ॥ मनुष्यखि - यमाश्रित्य यद्येवं स्याद्विडम्बना । तर्हि को नाम दुर्वा, कन्दर्प जेतुमीश्वरः ? ॥ ९७७ ॥ श्रधो यावदधोप्रामास्तिर्यगू नृक्षेत्रमेव च । ततः परं मनुष्याणामुत्पत्तिस्थित्य संभवात् ॥ १७८ ॥ ऊर्ध्व मच्युतनाकान्तं गतानां मित्रनिश्रया । आनतादिऋतुभुजामच्युते मृत्युसम्भवात् ॥ १७९ ॥ ऊर्ध्वमच्युतजानां तु, स्वविमानशिरोऽवधि | स्वैरं तत्र गतानां यत्, केषाञ्चित्संभवेन्मृतिः ॥ १८० ॥ मैवेयकानुत्तरस्थसुराणां साऽवगाहना । यावद्विद्याधरश्रेणीमास्वस्थानाजघन्यतः ॥ ९८९ ॥ खेचरश्रेणिपरतो, मनुष्याणामसंभवात्। वेयकादिदेवानामप्यत्रागत्यसंभवात् ॥ १८२॥ अधो यावदधोग्रामानूर्ध्व च स्वाश्रयावधि । तिर्यक् पुनर्नरक्षेत्रपर्यन्तं सा प्रकीर्त्तिता ||१८३ ॥ यावन्नन्दीश्वरं खेटाः, सस्त्रीका यान्ति यद्यपि । संभोगमपि कुर्वन्ति, तत्र कामेषुनिर्जिताः ॥ १८४ ॥ परं नोत्पद्यते गर्भे, नरो नृक्षेत्रतो बहिः । तत उत्कर्ष तस्तिर्यग नृक्षेत्रावधि सोदिता ॥ ९८५ ॥ इत्यर्थतः प्रज्ञापनेकविंशतितमपदे || (सा०७३ ) । इति प्रमाणावगाहकुतो विशेषः ।
3