________________
७मो लोकमफाशे तृतीयः सर्गः ॥ (सा० ७२) (१७१) रस्नाभरणादिषु । पृथिव्यादितया तेषां, तत्रैवोत्पत्तिसंभवात् ॥ १५६ ॥ उत्कर्षतस्त्वधः शैलानरकक्ष्मातलावधि । गसानां तत्र केयाञ्चित्तेषां मरणसंभवात् ॥ १५७ ॥ तिर्यक्स्वयम्भूरमणापरांतवेदिकावधि । ऊर्व तथेषत्प्रारभारापृथिव्यूर्वतलावधि ॥ १५८ ॥ एतावदन्तं पृथिवीकायत्वेन समुद्भवात् । ततः परं च पृथिवीकायादीनामसंभवात् ॥ १५९ ॥ सनस्कुमारकल्पादिदेवानां स्याजघन्यतः । अगुलासंख्येयभागमाना सैवं विभाव्यते ॥१६०॥ देवाः सनत्कुमाराया, उत्पद्यन्ते स्वभावतः । गर्भजेषु नृतियक्षु, ध्रुवं नैकेन्द्रियादिषु॥१६१ ॥ यदा सनत्कुमारादिसुधाभुग्मंदरादिषु । दीर्घिकादौ जलक्रीडां, कुर्वाणः स्वायुषः क्षयात् ॥ १६२ ।। उत्पद्यते मत्स्यतया, स्वात्यासन्नप्रदेशके । तदा जघन्या स्यादस्य, यवं सम्भवत्यसौ ॥ १६३ ।। पूर्वसंबन्धिनी नारीमुपभुक्तांमहीस्पृशा। कश्चित्सनत्कुमारादिदेवः प्रेमवशीकृतः ॥ १६४ ॥ तदवाच्यप्रदेशे स्वमवाच्यांशं विनिक्षिपन । परिष्वज्य मृतस्तस्या, एव गर्भे समुद्भवेत् ॥ १६५॥ उरकर्षतस्वधो यावत्पातालकलशाश्रितम् । मध्यमीय तृतीयांश, तत्र मत्स्यादिसंभवात् ॥ १६६ ॥ तिर्यक् स्वयम्भूरमणपर्यन्तावधि सा भवेत् । श्रच्युतस्वर्गपर्यन्तमूर्च सा चेति भाव्यते ॥ १६७ ॥ कश्चिदच्युतनाकस्थसुहृदेवस्य निश्रया । देवः सनत्कुमारादिर्गत. स्तत्र म्रियेत यत् ॥१६८|| सहस्रारान्तदेवानां, भावनीयाऽनया दिशा । कनिष्ठा च गरिष्टा च, तैजसस्यावगाहना ॥१६९ ॥ श्या. नतायच्युतान्ताना, देवानां स्याज्जघन्यतः । अङ्गुलासंख्येयभागपरिमाणाऽवगाहना ॥१७०।। उत्पश्चन्ते नरेष्वेव. देवा नन्वानतादयः। नराश्च नृक्षेत्र एष, तदियं घटते कथम ? ।। १७१ ॥यत्रो