________________
७ ) ॥श्रीलोकप्रकाशे तृतीयः सर्गः ॥ (सा० ७२) (१०) गाहना साऽथ भाव्यते ॥१४३॥ सन्ति पातालकलशाश्वत्वारोऽ. ब्धौ चतुर्दिशम् 1 अधो लक्ष योजनानामवगाढा इह क्षिती ॥१४४ ॥ सहस्रयोजनस्थल कुडयास्तेषां च निश्चिते । अधस्तन तृतीयांशे, वायुर्ववर्ति केवलम् ॥ १४५ ॥ मध्यमे च तृतीयांशे, मिश्रितो सलिलानिलौ । तथोपरितने भागे, तृतीये केवलं ज. लम् ॥१४६॥ ततश्च ॥ सीमन्तकादिनरकवर्ती कश्चन नारकः । पातालकलशासनो, मरणान्तसमुद्भतः ॥ १४७ ॥ कुडयं पातालकुम्भाना. विभियोत्पद्यते यतः । मत्स्यत्वेन तृतीयांशे, मध्यम चरमेऽपि वा ॥ १४८ ॥ तस्मादर्वाक तु नैवास्ति, तिर्यग्मनु जसंभवः । उत्पत्ति रकाणां च, न तियगमनुजो विना॥१३९।। उत्कर्षतस्त्वधो यावत्सप्तमी नरकावनीम् । नारकाणामेतदन्तं. स्वस्थानस्थितिसंभवात् ॥ १५० ॥ तिर्यकस्वयम्भूरमणसमुद्रावधि सा भवेत्। नारकाणां तत्र मत्स्यादित्वेनोत्पत्तिसंभवात् ॥१५१ ऊर्ध्वं च पण्डकवनस्थायितोयाश्रयावधि । अत ऊर्व तु कुत्रापि, नृतिर्यक्संभवोऽस्ति न ॥ १५२ ॥ पञ्चेन्द्रियतिरश्वा च, जघन्या परमाऽपि च । विकलेन्द्रियवज्ञेया, तेजसस्यावगाहना ॥१५३।। अमुलासंख्येयभागमात्रा नृणां जघन्यतः । उत्कर्षतश्च नृक्षेत्राल्लोकान्तावधि कीर्तिता ॥ १५४ ॥ (नारकाणा नैजसावगाहना) ___ अर्थ-नारकजीवोनी जस अवमाइना जघन्यथी एक हमार { १०००) पोजनधी कडक अधिक छ. ते केवी रीते ! ने दीवाय ॐ ॥ १३ ॥ लवण समुद्रमा चार दिशाप नीचे आ (रत्नप्रभा) पृथ्वीपा । लाख योजन उहा दटायला चार पानाळकळश के. ॥१४४ ॥ अने तेओनी पक हमार (१०००)
१. फरशमा भाकारना पृथ्वीमा शाश्वत भाग पोलाण)छ, अने त पाना l रदैलो गोवाथी एनु नाम पाला कलश ,