SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ भु] || लोकप्रकाशे वतीयः सर्गः ॥ (सा० ७२) (१६७ ) तेजसस्यावगाहना ॥ १३२ ॥ प्रत्रीमि तां जिनप्रोक्तस्वरूपां सोपपत्तिकम् । भाव्यैवं कार्मणस्यापि सोभयोः साहचर्यतः ॥ १३३ ॥ युग्मम् ॥ स्वस्वदेहमिता व्यासस्थौल्याभ्यां सर्वदेहिनाम् । मरणान्तसमुद्घाते, स्यात्तैजसावगाहना ॥ १३४ ॥ आयामतो विशिष्येत तत्रैकेन्द्रियदेहिनाम् । अगुलासंख्येयभागप्रमाणा सा जघन्यतः ॥ १३५ ॥ उत्कर्षतश्च लोकान्तालोकान्तं यावदाहिता । एकेन्द्रियाणां जीवानामेवमुत्पत्तिसंभवात् ॥ १३६ ॥ सामान्यतोऽपि जीवानां विभाव्यैतदपेक्षया । लोकान्तावधि लोकान्तात्तेजसस्यावगाहना ॥१३७॥अङ्गुला संख्यभागेन, प्रमिताऽथ जघन्यतः। निर्दिष्टा विकलाक्षाणां तेजसस्यावगाहना ॥ १३८ ॥ तिर्यग्लोकाच लोकान्तावधि तेषां गरीयसी । संभवो विकलाक्षाणां यत्तिर्यग्लोक एव हि ॥ १३९ ॥ श्रधोलोकेऽधोलोकग्रामेषु दीर्घिकादिषु । ऊर्ध्वं च पाण्डकवनवर्त्तिवा पीहदादिषु ॥ १४० ॥ संभवो विकलाक्षाणां यद्यप्यस्ति तथापि हि । सूत्रे स्वस्थानमाश्रित्य, तिर्यग्लोको निरूपितः ॥ १४१ ॥ तत उक्ताऽतिरिक्ताऽपि विकलानां भवत्यसौ । अधोग्रामात्पाण्डकाच्च, लोकामान्ता गरीयसी ॥ १४२ ॥ || हवे मरण समुदात वखते सर्व जीवोने तै० काव्नी अवगाहना || अर्थ:- परंतमुद्याने प्राप्त थयेला एकेन्द्रियादि जीवोनी नजमनी जेटली अवगाहना होय || १३२ ।। ते श्री जिनेश्वरे का स्वरूपने अनुसारे उपपति पूर्वक (युक्तिपुरःसर ) कहुँ छु अने ते बन्ने शरीरनुं गाथे रहेवा पणु डोबाधी कार्मणनी पण ते प्रमाणेज अवगाहना जाणवी ॥ १३३ ॥ मरण समुद " १ जोवने मरण पासवाने अन्तर्मुहूर्त्त बेटी का बाकी रहे मरण स्थानची उत्पत्ति स्थान सुधी जोन प्रथम पोताना आत्माने लंबा है, भने पुनः सङ्कोच पामी मूळ मां आयी जाय से, में किया मरणममुदघा कडेवाय छे के मेनू स्वरूप आळ विस्तारथी समुयातारण आवश
SR No.090439
Book TitleLokprakash
Original Sutra AuthorVinayvijay
Author
PublisherSanghvi Seth Shri Nagindas Karamchand Ahmedabad
Publication Year
Total Pages629
LanguageHindi, Gujarati
ClassificationBook_Devnagari & Religion
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy