________________
------
--..
-
-..
७) ॥ लोकप्रकाशे तृमीयः सर्गः ॥ (सा. ७०) (१६) रणा छ ने कप्रदेशात्मक ( १५८ कर्मना प्रदेशोनी जे पिंह ने ज) कार्मणश रीर कवाय ले. ।। २०६ ॥ आ कार्मण शरीर सर्वशरीरनी (पाचे शरीरनी) उत्पतिमा मूळ कारण रूप के, पळो बीजा भवमा जतां जीवने तेजसहित स. हाय करनार छे. अर्थात् 'जीवन परभवमा लइ जनार फार्मण शरीर छे, ने ने सदाकाळ नैजसशरीर सहिन न होय छे, पण एकल कदी होत नथी. ॥ १७ ॥
मन- आत्मा जो ए बने शारीर महिन पर आयो हो मृत शरीरमांधी निकल. तो, अने उम्पत्तिस्थानमा प्रवेश करतो आ जीव वा माटे देखानो नथी ? ॥ १०८॥
उत्तर-- तैजम अने कार्मण शरीर अनिमुक्ष्म होवायी चक्षुगोचर घड शकता नधी अने ते कारणथीज उत्पन्न थनो वा मरण पामनो आ आत्मा पण प्रत्यक्ष देखाशो नथी. ॥१०९|| अन्य शास्त्रकर्ताओर पण कयु छ के-एकभवथी बीजा भवां जना ना अंतरालपांवां ) आन्या माग्ना कारणभून शारीरवालो छां पण सूक्ष्मपणाने लइने निकलना अथवा प्रवेश करतो देखामो नयी, ए गैने नहि देखावा छतां पण आत्यानो अभाव न जाणवो. ॥ ११० ॥
संजातं पुद्गलैः स्थलै-देहमौदारिकं भवेत् । सूक्ष्मपुद्गलजातानि, सतोऽन्यानि यथोत्तरम् ॥ १११ ॥ इति कारणकृतो विशेषः ।। यथोत्तर प्रदेशैः स्यु-रसंख्येयगुणानि च। आतृतीयं ततो-- ऽनन्तगुणे तेजसकार्मणे ।। ११२ ।। इति प्रदेशसंख्याकृतो विशेषः।। आद्यं तिर्यग्मनुष्याणां, देवनारकयोः परम्। केषाञ्चिलब्धिमहायुसंज्ञितियगनृणामपि॥ ११३॥ आहारकं सलब्धीनां, स्थाञ्चतुर्दशपूर्विणाम् । सर्वसंसारिजीवाना, धूवे तैजसकामणे ॥ ११४ ।। तत्त्वाधभाष्ये तूक्तं-“एके वाचार्या नयादापेक्ष व्याचक्षते-कामणमेवैकमनादिसंवन्ध, तनैकेन जीवस्याऽनादिः संबन्धो भवतीति, तेजसं तु लण्यपेक्षं भवति, सा च तैजसलब्धिन सर्वस्यकस्यचिदेव भवति, एतट्टीकालेशोऽपि-एवमेकीयमतेन प्रत्याख्यातमेव तैजसमनादिसंबन्धतया, सर्वस्य चेति, या पुनरभ्यवहृताहारं प्रति पाचनशक्तिः विनाऽपि लब्ध्या सा तु कार्मणस्यैव भविष्यति,