________________
॥ कायस्थितिहार शरोरदारवर्णनम् ।। . (बार)
कायस्थितिस्तु पृथिवी-कायिकादिशरीरिणाम् । तत्रैव कायेऽवस्थानं, विपयोत्पद्य चासकृत् ॥ ९ ॥ इति कास्थितिस्वरूपं ८॥ औदारिकं वैक्रियं च, देहमाहारकं तथा 1 तेजसं कार्मर्ण चेति, देहाः पञ्चोदिता जिनः ॥ ९५ ॥ उदारैः पुद्गलैतिं, जि. नदेहायपेक्षया । उदारं सर्वतस्तुङ-मिति चौदारिकं भवेत्॥९६।। क्रिया विशिष्टा नाना वा, विक्रिया तत्र सम्भवम् । स्वाभाविक लब्धिज. च, द्विविधं वैक्रियं भवेत् ॥ ९७ ॥ यत्तदेकमने वा, दीर्घ हस्वं महालवु । भवेद् दृश्यमदृश्यं वा, भूचरं वापि खेच. रम् ॥ ९८ ॥ आकाशस्फटिकस्वच्छं, श्रुतकेवलिना कृतम् । अनुत्तरामरेभ्योऽपि, कान्तमाहारकं भवेत् ॥ ९९ ॥ श्रुतावगाहातामर्षों-अध्यायद्धिः करोत्यदः । मनोज्ञानी चारणो वो-स्पन्नाहारकलब्धिकः ।। १०० ॥ तेजसं चोष्णतान्लिाईं, तेजोलेश्यादिसाधनम् । कार्मणानुगमाहार-परिपाकसमर्थकम् ॥१०१।। स्मात्तपोविशेषोत्थ-सब्धियुक्तस्य भूस्पृशः। तेजोलेश्यानिर्गम: स्या-दुस्पन्ने हि प्रपोजने ॥१०२॥ तथोक्तं जीवाभिगमवृत्तौ-"सवस्स उम्हसिद्धं, रसाइआहारपागजणगं च । तेअगलद्धिनिमित्तं च तेअगं होइ नायवं ॥.०३॥" (सर्वस्योष्मसिद्धं, रसायाहारपाक
पताषा सूत्रमा कला आयुश्यना भेदो बडे पणो स्पट योध थाय हे जेमो विस्तार श्री तत्वार्थभी वृत्ति नथा नघताय विस्तार्थथी जाणवो.
पुनः जे अकाळ मृत्यु शाय छ ते "काळ आयुष्य' जाणवु. कारण के प्रदेश आयूष्य' (द्रव्यायुस्यो संपूर्ण भोगल्या घिना क्षय थायज्ञ महिं अने मे अपूर्ण आयुष्ये मरण पाम छ. ते नो आयुध्यनो स्थिति अपूर्ण ये होय छे. माटे अकालमृत्यु 'काळ भायुष्यने भंग' जाणवू. विशेष विस्तार नयत पविस्तराधी जाणवी,