________________
४ थु) ॥ लोकप्रकाशे तृतीयः सर्गः ॥ (सा. ६१) (१४७ ) योनिः, कूर्मपृष्टमिवोन्नता । वंशीपत्रा तु संयुक्त-वंशीपत्रद्वयाकुतिः ॥५७॥ स्त्रीरत्नस्य भवेच्छंखा-बर्ता सा गर्भवर्जिता। व्युत्कामन्ति तत्र गर्भा,निष्पयन्ते न ते यतः ॥ ५८ ॥ अतिप्रबलकामाग्ने-विलीयन्ते हि ते यथा । कुरुमत्या करस्पृष्टो--ऽप्यद्रवल्लोहपुत्रकः॥५९॥तथा च प्रज्ञापनायां-"संखावत्ताणं जोणी इस्थिरयणस्स।"(सा०५९) (शंखावर्ता योनिःस्त्रीरत्नस्य) अहंञ्चक्रिविष्णुबल-देवाम्बानां द्वितीयका तृतीया पुनरन्यासां,स्त्रीणां योनिःप्रकीतिता ||६०॥ इदं च योनीनां त्रिधा विध्यं स्थानाइत्तृतीयस्थाने (सा० ६८माचारङ्गत शुभाशुदेश योनीनामनेकत्वमेवं गाथाभिः प्रदर्शितम्॥सी यादीजोणीयो, चउरासीती असयसहस्सेहिं । असुहाओ य सुहाओ, तत्थ सुहाओ इमा जाण ॥६१॥ अस्संखाउमणुस्सा,राईसरसंखमादिआऊणं । तित्थयरनामगोय, सबसुहं होइ नायव्वं ४६२॥ तत्थवि य जाइसंपन्नयाइ, लेसाओ होति असुहायो । देवेसु किब्बिसाई, सेसाओ हाँति उ सुहायो ॥ ६३ ॥ पंचेंदियतिरिएसु, हयगयरयणा हवंति उ सु.. हाओ । सेसाओ असुहाओ, सुहबन्नेगिंदियादीया ।। ६४ ॥ दे. विदचक्कवहि-तणाई मोत्तुं च तित्थयरभावं ॥अणगारभावियावि य, सेसामो अणंतसो पत्ता॥६५॥(सा० ६१) [शीतादियोनयः चतु-रशीतिश्च शतसहनेः। अशुभाश्च शुभाः तत्र, शुभा इमा जानीहि ॥ असंख्यायुषो मनुष्या,राजेश्वराः संख्यायायुषः [शक. खादयः]तीर्थकरनामगोत्रं.सर्व शुभं भवति ज्ञातव्यमतित्रापि च जातिसंपन्न-तादेः शेषा भवन्ति अशुभाः।देवेषु किल्बिषादेः, शेषा भवन्ति शुभाः ॥ पञ्चेन्द्रियतिर्यक्षु, हयगजरत्ना भवन्ति तु शु