________________
| लोकप्रकाशे इतीयः सगः ॥ (सा० ५७) (१४३; प्तियो एकेक समयनी 'वृद्धिए संपूर्ण थाय छे. ॥ ४० ॥ पुनः एत्रणे शरीरवान्न जीवोने सर्व पर्याप्तियोनो समुदित काळ अन्नमुंहतंज छे. कारणके प्रारम्भ समयथी एक अन्तर्मुहत (ते पर्याप्नियो) सपाल थाय है. ॥४१॥ अहिं पण आहारपनिनी समाप्निकाळ नो पूर्ववच ? समयमात्रनो ज छे. वळी आ पर्याप्तिद्वारमा ज मन-वचन-काय ए ३ वळ-५ इन्द्रियो-आयुष्य अने श्वासोच्छवास ए१. पाणो छे,ते पाणभेद पण आ दारमांज कडेवाशे.॥४॥ इति पर्याप्तिस्वरूपम् ।।
तजसकामणवन्तो, युज्यन्ते यत्र जन्तवः स्कन्धैः । औदारिकादिकादियोग्यः, स्थानं तयोनिरित्याहुः ॥ ४३ ॥ तथा च ॥ व्यक्तितोऽसंख्यभेदास्ताः, संख्यारे नैव यद्यपि । तथापि समवर्णादि--जातिभिर्गणनां गताः ॥४४॥ तथोक्तं प्रज्ञापनावृत्ती-केवलमेव विशिष्टवर्णादियुक्ताः संख्यातीताः स्वस्थाने व्यक्तिभेदेन योनयो,जाति अधिकृत्य एकैव योनिर्गण्यते (सा० ५७)। लक्षाश्चतुरशीतिश्च, सामान्येन भवन्ति ताः। विशेषातु यथास्थानं, वक्ष्यन्ते स्वामिभावतः ॥४५॥ किञ्च--संवृता विवृता चैव, योनिर्विघृतसंवृता। दिव्यशय्यादिवत्रा द्यावृता तत्र संवृता ॥ ४६ ॥ तथा विस्पष्टमनुष--लक्ष्यमाणापि संवृता। विवृता तु स्पष्टमुप-- लक्ष्या जलाशयादिवत् ॥ ४७॥ उक्तोभयस्वभावा तु, योनिर्विवृतसंवृता । बहिर्दृश्याऽदृश्यमध्या, नारीगर्भाशयादिवत् ॥ १८ ॥ तृतीययोनिजाः स्तोका-स्ततो द्वितीययोनयः। असंख्यघ्नास्ततोऽनन्त-गुणिताः स्युरयोनयः ॥ १९ ॥ तेभ्योऽप्यनन्तरणिताः, - .. . . - -.. -. -
१ देषोने भाषा अने मन:पर्यापित पक ममयमा ( समकाळे) पूर्ण पाय'छे. मेथी देवोने पांच पर्याप्ति होय एम स्पष्ट कहेवाप छ.
२ प्राणहार पर्याप्तिवारमा अन्तर्गत कोल होवाची पर्याप्तिमारमा पर्यानि अने माण प धम्ने द्वार जीवभेदोमां उतरी. इति भावः ॥
. पर्याप्त संवधि घणोज विस्तार मवताविस्तराधमां कोलो डोषाथी म्याथी जो देवो.