________________
(१४४) ॥ योनिद्वार-स्वरूपमेदादिविचारः ॥ ख्याताः प्रथमयोनयः । एवं शीतसचित्तादि--स्वप्यल्पबहुतोहताम ।। ५०॥ शीता चोष्णा च शीतोष्णा, तत्स्पर्शान्वयात्रिधा । सचित्ताऽचित्तमिति, भेदतोऽपि त्रिधा भवेत् ।। ५१ । जीवनदेशैरन्योऽन्या-नुगमेनोररीकृता । जोरदेहादिः सचित्ता, शुष्ककाष्ठादिवत्परा ॥५२॥ अत एवाङ्गिभिः सूक्ष्म--स्त्रैलोक्ये निचितेऽपि हि । न तत्प्रवेशैर्योनीना-मचित्तानां सचित्तता ॥५३॥ सचित्ताचित्तरूपा तु, मिश्रा योनिः प्रकीत्तिता। नृतिरश्वां यथा योनी, शुकशोणितपुद्गलाः ॥ ५४ || आत्मसाहिहिता ये स्यु-स्ते सचिताः परेऽन्यथा । सचित्ताऽचित्तरोगे त-धोनेमिश्रत्वमाहितम् ।। ॥ ५५ ॥ योषितां किल नाभेरधस्ताच्छिराद्वयं पुष्पमालाकक्ष्यकाकारमस्ति, तस्याधस्तादधोमुखसंस्थितकोशाकारा योनिः, तस्थाश्च बहिचूतकलिकाकृतो मांसमचर्यों जायन्ते, ताः किलासूक्स्यन्दित्वात् ऋतौ स्त्रान्ति, तत्र केचिदमृजो लवाः कोशाकारकां योनिमनुप्रविश्य सन्तिष्ठन्ते, पश्चाच्लुकसंमिश्रांस्तानाहारयन् जीवस्तत्रोत्पद्यते, तत्र ये योन्यात्मसात्कृतास्ते सचित्ताः कदाचिन्मिश्रा इति । ये तु न स्वरूपतामापादितास्तेऽचित्ताः । अपरे वर्षयन्ति-अमृक सचेतनं शुक्रमचेतनमिति । अन्ये ब्रुवतेशुक्रशोणितमचित्तं योनिप्रदेशाः सचित्ता इत्यतो मिति तु तस्वार्थवृत्तौ द्वितीयेऽध्याये (सा० ५८)॥ (चतुर्थयोनिहारविचारः) ___ अर्थ-तेजस अने कार्मण शरीर युक्त जीवो औदारिकादि पुद्गलस्कायोवडे (साथे) जे स्थाने जोहाय ते स्थाननु नाम योनि कहलाय.॥४॥ बळी यक्तिमेद ने योनियो असंख्य प्रकारनी के तेथी मोके आरलो संख्यावाळी छे पम कोवाने
१कस प्रकारमा वर्णवाळी जुदी जुदी असंख्य योनियो से व्यक्तिभद. शेमके एक सरखा रंगशाळा १०० घटा ते व्यक्तिभेद १०० गणाय.