________________
॥ लोकपकाशे तनीयः सर्गः ॥ (सा. ५६) (१४१) ॥ ३२ ॥ ततो निबद्धायुर्योग्यां, याति तां गतिमन्यथा। श्रवद्धायुरनापूर्ण-तदाबानो बजेकनर : ३१ दुशोच. मज्ञापना. तौ॥ यस्मादागामिभवायुर्ववध्वा नियन्ते सर्वदेहिनो नाऽबया, तच्च शरीरेन्द्रियपर्याप्तिभ्यां पर्याप्तानां बन्धमायाति, नाऽपर्याप्साना (सा०५६)।समयेभ्यो नवभ्यः स्या-प्रभृत्यन्तमुहर्तकम् । समयोनमुहूर्तात-मसंख्यातविधं गतः।।३४॥ततः सूक्ष्मक्षमादीनामन्तर्मुहर्तजीविनाम्। अन्तर्मुहर्तानेकत्व-मिदं सङ्गतिमङ्गति ॥३५॥ युग्मम् ॥ उत्पत्तिक्षण एवैताः, स्वा स्वा युगपदात्मना। आरभ्यन्ते संविधातुं, समाप्यन्ते त्वनुक्रमात् ॥ ३६ ॥ तद्यथा-आदावाहारपर्याप्ति-स्ततः शरीरसंज्ञिता । तत इन्द्रियपर्याप्ति--रेवं सर्ग अपि कमात् ॥ ३७ ॥ तत्रैकाहारपर्याप्तिः, समाप्येतादिमे क्षणे । शेषा असंख्यसमय-प्रमाणान्तर्मुहर्ततः ॥ ३८॥ अनुक्रमोऽय विज्ञेय यौवारिकशरीरिणाम् । वैक्रियाहारकवतां, ज्ञातव्योऽयं पुनः क्रमः ॥ ३९ ॥ एका शरीरपर्याप्ति-र्जायतेऽन्तर्मुहूर्ततः । एकैकक्षणवृद्धयातः, समाप्यन्ते पराः पुनः ॥४०॥ निष्पत्तिकालः सर्वासां, पुनरान्तर्मुहर्तिकः। श्रारम्भसमयायान्ति, निष्टा छन्तर्मुहर्ततः ॥ ४१ ॥ आहारपर्याप्तिस्त्वत्रापि प्राग्वत्।।मनोवचाकायबला-त्यक्षाणि पञ्च जीवितम् । श्वासश्चेति दश प्राणा, द्वारेऽस्मिन्नेव वक्ष्यते ॥ ४२ ॥ इतिपर्याप्तिस्वरूपम्-- ___ अर्थ--जे जीवो अपर्याप्ता ( लधि अपर्याप्ना) छतां ज मरण पामे छे. तेओ पण प्रयमनी वण (आहार-शरीर-इन्द्रिय) पर्याप्तिी पूर्ण करीनेज मरण पामे के, परन्तु अन्यथा (त्रण पर्याप्तिी बांध्या शिवाय) मरण संभवे नहि ॥३१॥ ते जेमके -त्रण पर्यानिये 'युक्त जीव अन्तर्मुहूर्त आवमा भवनुं आयुष्य गांधीने
१. सन्द्रियपर्यापित बांधी इन्द्रियो पूर्ण था होय मंज जीव आयुग बांध