________________
॥ श्रीलोकप्रकाशे छिनीयः सर्गः ।। (सा० ५५) (१३७ ) संग्रहणीवृत्त्यभिप्रायः (सा०५२)। प्रज्ञापनाजीवाभिगमप्रवचनसारोद्धारवृत्त्यादिषु तु-यया धातुतया परिणमितमाहारमिंद्रियतया परिणमयति, सेन्द्रियपर्याप्तिरित्येतावदेव दृश्यते, इति ज्ञेयं ( सा०५३-५४-५५) ॥ ययोच्वासार्हमादाय,दलं परिणमय्य च। तत्तयालंब्य मुञ्चेत्सोच्छवासपर्याप्तिरुच्यते ॥ २२ ॥ ननु देहोच्छवासनाम- कर्मभ्यामेव सिध्यतः । देहोच्छवासौ किमेताभ्यां, पर्याप्तिभ्यां प्रयोजनम् ।। ।। २३ ॥ अत्रोच्यते पुद्गलानां, गृहीतानामिहात्मना । साध्या परिणतिर्देह-तया तन्नामकर्मणा ॥ २४ ॥ आरब्धाङ्गसमाप्तिस्तु, तत्पर्याप्त्या प्रसाध्यते । एवं भेदः साध्यभेदा-देहपर्याप्तिकर्मणोः ॥ २५ ॥ एवमुच्छ्वासलब्धिः स्या-साध्या तन्नामकर्मणः । साध्यमुच्छ्वासपर्याप्ते-स्तस्या व्यापारण पुनः ॥ २६ ॥ सतीमप्युच्वासलब्धि-मुच्छ्वासनामकर्मजा । व्यापारयितुमीशः स्या-तत्पर्याप्त्येव नान्यथा ॥ २७ ॥ सतीमपि शरक्षेप--शक्ति नेव भटोऽपि हि । विना चापादानशक्ति, सफलोकतमीश्वरः ॥ २८ ॥ भाषाहै दलमादाय, गीस्त्वं नीत्वावलम्ब्य च । यया शक्या त्यजेत्प्राणी, भाषापर्याप्तिरित्यसौ ॥ २९ ।। दलं लावा मनोयोग्य, तत्तां नीत्वावलम्ब्य च । यया मननशक्तः स्या-न्मनःपयाप्सिरत्र सा ॥ ३० ।।
__ अर्थ-(पर्याप्तिनो अर्थ )-आहागदि पुद्गलने ग्रहण करपा अने जप परिणाम पमावानी पर्याप्त नामकर्मना उदययी उत्पन्न भयेही जीवनी खे अक्ति ते अहिं पर्याप्ति कहेनाप छ, ॥ १५ ॥ बळी ते पर्याप्ति पुद्गलोना उपचय ( समूह ) पीज थाय के, अने ते आहार-शरीर -इन्द्रिय-वासोच्छवास-भाषा-अने मन ए नामे' ६ मकारनी के. ॥१६॥