________________
(१३४)
|| संसारिजीवोना २७ दारोनुं संक्षिप्तवर्णन ||
* दर्शन ( चक्षु आदि ४ दर्शनमांथी कथा जीवने कथं दर्शन १ ) १८उपयोग ( १२ उपयोगमांना कया जीवने केटला उपयोग १ ) २९ आहार (भोजाहारादि : आहारक
३० गुणस्थान ( कया जीवने केटल गुणस्थान ? )
,
३१ योग का जीवने १५ योगमांना केटला योग होय ? )
जीव )
१श्मान (कया जीवनी केटली संख्या छे ! )
३३ लघु अल्पबहुत्व (पोतपोतानी जातियां कया जीव ओछा अने कपा जीवो बधारे के ? )
३४ दिशि अल्पबहुत्व ( कइ दिशामा रहेला जीवोथी कई दिवाकाळा जीवो ओछा अथवा अधिक होय ? )
१५ अन्तर ( कयो जीवकेटला काळ सूत्री ने जीवपणे न उपजे ? अथवा ते भव केला काळी कोण जोन उपजे नहि ते चवे ( परे) पण नहि ? ) ३६भवसंघ (केटला आयुष्यवाळी कयो जीव कथा भवमां एकान्तरे वा अनन्तरे केटलीवर उत्पन्न घाय १ )
३७ महास्पबहुता (सर्व जीव भेदोमां अस्पबहुत्व १ ॥ २धी ५ ॥
( नाम मात्र बतावेल ३७ द्वारोनुं विस्तार वर्णन )
भेदा इह प्रकाराः स्यु-- जीवानां स्वस्वजातिषु । समुद्द्वातनिजस्थानी- पपातैः स्थानकं त्रिधा ॥ ६ ॥ पर्याप्ता व्यपदिश्यन्ते, याभिः पर्याप्तयस्तु ताः । पर्याप्ताऽपर्याप्तभे दा-दत एव हिधांगिनः ॥ ७ ॥ पर्याप्तयः स्वयोग्या यैः, सकलाः साधिताः सुखम् । पर्याप्तनामकर्मानुभावात्पर्या प्तकास्तु ते ॥ ८ ॥ द्विधामी लब्धिकरण- भेदात्तत्रादिमस्तु ये । समाप्य स्वाईपर्याप्ती - म्रियन्ते नान्यथा ध्रुवं ॥ ९ ॥ करणानि शराराक्षा--दीनि निर्व्वर्त्तितानि (क्ष-संज्ञानि विहितानि ) यैः । ते स्युःकरणपर्याप्ताः, करणानां समर्थनात् ॥ १० ॥ अपर्याप्ता द्विधा प्रोक्ता, लब्ध्या च करणेन च । द्वयोर्विशेषं शृणुत, भाषितं गणधा
J