________________
.
TAT
। लोकमकाओ द्वितीयः सर्गः ॥ (सा. ५१) . (१२३) १५२ ॥ म्लेच्छे आ रामाने देख्यो भने यथायोग्य सन्मान कयु, अने राजाने माग बतावी पोताना ( राजाना) देशा पहचाख्यो, जेथी राजा पण ते म्ले
छने पोताना नगरमा लाग्यो, ॥ १५॥ राजाए पण आ मारो उपकारी के एम आणी असि गौरवयी श्रेष्ठ भोगादिक वैभवर्नु पाप को अने लोकोने पण सन्मान करवा योग्य ययो. ॥ १५४ ॥ इवे आ पामर उचा महेलनी अगासीओपां अने मनहर बाग बगीचामां सुंदर खीयो बढे परिवयों छनी अनेक प्रकारनां विषय सुख भोगवे छे. ॥ १५५ ॥ एक दिवस वर्षाऋतु आये छते आकाशमा मेघना आईबर अने मृदंग सरखी मधुर गर्जनाओ थवाथी मयूरना नाच पना जोइने पोताना अरण्यवास सरफ जवानी अति इद उत्कंठावाको थयो जेथी राजाए विसर्जन कर्यों छनो ते पामर ने नगरमाथी अरण्यमा आयो, ॥ १२३१५७|| इथे अरण्यमा रहेनारा तेना वीजा कुटुंबीभी पूछे छे के हे तात ! ते नगर के हतुं ? परन्तु नगरनी वस्तुओनी उपमाना अभावे नगरमांनी वस्तु सरखी वस्तुओना अभावे ॥ १५८ कडेवाने उत्कंठिन पो छनो पण ते ते मोने कोइपण वस्तु कही शक्यो नहि. ए प्रमाणे अहिंपण तेवी उपमाना अभावे सिद्ध परमात्मानु रुख कहे शक्य नथी. ॥ १५९ ॥ (सिद्धम्वरूप नि:स्पन्द)
*सिद्धो बुखा गैताः पारं, परं पारं (परंपर) गता अपि । सर्वामनागतामद्धां, तिष्ठन्ति सुखलीलया ॥ १६० ॥
अरूपा थपि प्रातरूपप्रकृष्टा, धनंगाः स्वयं ये त्वनंगहोऽपि ।
अनंताक्षराश्वोज्झिताशेषवर्णाः, स्तुमस्तान् वचोऽगोचरान् सिद्धजीवान् ॥१६॥ इति सिद्धः॥ विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिष
द्राजश्रीतनयोऽतनिष्ट विनयः श्रीतेजपालात्मजः । • मिति य बुद्धत्ति य, पारगयत्ति य पपरगयति ॥ प्रत्यादि भी उपवार सूत्रादिनी गाथा तथा " मिद्राणं खुदाणं, पारगयाण परंपग्गयाणं ॥" इत्यादि गठानुसारे 'परंपरगताः । प पाट समीचीन जणाय छ. कास्यत्वातिमद्वाः, २ केवलज्ञानेन विश्वायत्रोधात्, ३ भषार्णवपारगमनान, ४ पुण्यवीजप्सम्यक्त्वज्ञानचरणक्रमप्रतिपस्युपाययुक्तत्वात् , ( औपातिकवृत्ति) नक्षरतिगत यत्तदक्षाशानं.