________________
(१२२)
|| सिद्धमुखनिरूपमनाविचारः ॥
"
तेनुं दान भाषा – [ अर्थथी उयवाइय सूत्रादिमां कहां छे.] म्लेच्छः कोऽपि महारण्ये, वसतिस्म निराकुलः । अन्यदा तत्र भूपालो, दुष्टश्विन प्रवेशितः ॥ १५५ ॥ नासी नृपो दृष्टः, सत्कृतश्च यथोचितम् । प्रापितश्च निजं देश, सोऽपि राज्ञा निजं पुरम् ॥ १५३ ॥ ममायमुपकारीति, कृतो राज्ञाऽतिगौरवात् । विशिष्ट भोगभूतीनां भाजनं जनपूजितः ।। १५४ ॥ तुङ्गप्रासादशृङ्गेषु रम्येषु काननेषु च । वृतो विलासिनीवृन्दे--मुक्ते भोगसुखासी ॥ १५५ ॥ अन्यदा प्रावृषः प्राप्तों, मेघाडम्ब रनवरे । व मृदङ्गमधुरै गर्जितेः केकिनर्त्तनम् ॥ १५६ ॥ जातोत्कण्ठा दृढं जातो ऽरण्यवासगमं प्रति । विसर्जितश्च राज्ञापिप्राप्तो नमः ॥ १५७ ॥ पृच्छम्रपर यत्रासास्तं, नगरं तात ! कीदृशम् ? । परं नगरवस्तूनामुपमाया अभाषतः ॥ १५८ ॥ न शश! कतमां तेषां गदितुं स कृतोद्यमः । एवमत्रोपमाभाचा द्रक्तुं शक्यं न तेरसुखम् ॥ १५९ ॥ (सिद्रसुखनिरौपम्य )
.
अर्थ- कोइक म्लेच्छ (पापर - भील्लादि) मोटी अटवीमां सुखपूर्वक रहे थे, एक दिवसे दुष्ट (दुःशिक्षित ) वनडे मेराइने कोइक राजा ते भटवीमा भान्यो ।
आलोक काश प्रथमां तो मात्र मुक्ति सुखनी निरुपमता ज्ञापक वृष्टान्त ज ता. पण अन्यत्र उपरोक विचार जगावया पूर्वक साथे किंचिद्विशेष - गायों के से आ नीचे प्रमाणे आवश्यक मलयगिरीवृत्तिमाथी लख्यो छे.
इय सिद्धाणे लोकलं. अणोवनं नत्थि तस्स ऑयम्मं । किवि घिसेसे णितो, सारिक्खमिणं सुह बीच्छं ।। १ ।। वैशुषोणामृदङ्गादिसमायुक्तेन हा रिणा । श्लाध्यस्मरकथा श्रद्ध--गीतेन स्तिमितः सदा ॥१॥ कुट्टिमाद विचिषा णि रूपाण्यनुश्सुकः । लोचनानन्ददा योनि की समस्त कानि हि ||२|| अम्लान गुरुकर्पूर- गन्धमाघ्राय निस्पृष्टः । नानारसमायुकं भुक्षाऽन्नमिव माया ||३|| पोन्बोदकं च तृमात्मा, स्वादयन् स्वादिमं शुभम् । मृदुत्लासमा कान - दिव्यपर्यङ्क मंस्थितः ||४|| सहसाम्भोद शब्द घुर्भयधनं भृशम् । इष्टभारत स्तनान्तेऽथचा नरः ||२|| सर्वेन्द्रियार्थसम्प्राच्या, सर्वाबाधनिवृत्तिजम् दयति यू प्रशान्येनान्तरात्मना ||६|| मुक्तात्मनस्ततोऽनतं. सुखमाहुर्मनषिणः । इति || इस सबका अनिता, अनु नियाणमुषगया सिं द्धा | सासयन्याबाई, चिड़ंति मुही सुई पत्ता ||१|| इत्यादि विचार आणवी