________________
॥ लोकमकाशे द्वितीयः सर्गः ॥ (सा० ५१) (११५) उकोसेणं पंचधणुलइए सिज्झंति॥ (जीवा भदन्त ! सिद्धधमानाः कतरस्मिन् उच्चत्वे सिद्धयन्ति? । गौतम ? जघन्येन सप्तरत्नों, उत्कृष्टेन पञ्चधनुःशयां सिन्तिा )(सा०४६)मरुदेवा कथं सिद्धा नन्वेवं जननी विभोः। साग्रपंचचापशतो-तंगानाभिसमोच्नया? ॥१२८ ॥ संघयणं संठाण, उच्चत्तं चेव कुलगरेहिं समं ॥ (संहननं संस्थानं,उच्चत्वं चैव कुलकरैः समम) इति वचनात[सा०४७] शत्रोच्यते ॥ स्त्रियो हात्तमसंस्थानाः, पुंसः कालाहसंस्थितेः। किंचिनप्रमाणाः स्यु- भेरूनोच्छयेति सा ॥ १२९ ॥ गजस्कंधाधिरूढत्वा-मनासंकुचितेति वा । पंचचापशतोच्चैव, सेति किचिन्न दुषणम्॥१३०॥अयं च भाष्यकृदभिप्रायः ॥(सा०४८)। सं. ग्रहणीवृत्त्यभिप्रायस्वयं।यदिदमागमे पंचधनुःशतान्युत्कृष्टं मानमुक्तं तबाहुल्यात्,अन्यथैतद्धनुःपृथक्वरधिकमपि स्यात्,तञ्च पंचविशस्यधिकपंचधनुःशतरूपं बोद्धव्यम् (सा० ४९) सिद्धप्राभूतेऽप्युक्तं ॥ ओगाहणा जहण्णा,रयणिदुगं वह पुणाइ उकोसा । पंचेव धणुसयाई, धणुअपुहुत्तेण अहियाई ति ॥ (अवगाहना जघन्या, रलिहिकं अथ पुनः उत्कृष्टा। पञ्चैव धनुःशतानि, धनुःथक्त्वेन अधिकानि इति ।। (सा० ५० ) एतद्वृत्तिश्च-पृथक्त्वशब्दोऽत्र बहुत्ववाची, बहुत्वं चेह. पंचविंशतिरूपं द्रष्टव्यमिति । (सा० ५१)[धणुपुहुतेण अहियाई मरुदेवीकालवत्तीण मुवृ०]
अर्थ-सिद्धपरमात्मानी उत्कृष्ट अवगाहना ३३३ धनुष्य अने धनुष्यनो श्रीजो माग ( एटले १ हाथ ने ८ अङ्गुल ) होय छे ।। १२२ ॥ अने जघन्य अवगा
१. ५०) धनु० नो २ भाग ( ५००४ -३ -२०००-३३३, धनुष्य. ) . २ २ साथमा २ भाग ( २४ ----१. हाथ-१ हा.-८ अं. )