________________
॥ लोकभकाशे छिनीयः सर्गः ॥ (मा० ४५) (१३) । वन्तरे होइ । न यतं सिद्धस्स जओ, तंमी तो से तपागारो ॥३॥ जं संठाणं तु इहं, भवं चयन्तस्त चरमसममि । थासीय पएसघणं, तं संठाणं तहिं तस्स ॥४॥ (सा०४५) (अवगाहनया सिद्धा भवत्रिभागेन भवन्ति परिहीणाः । संस्थानमनिस्र्थस्थं जरामरणविषमुक्तानाम् ॥१॥ उत्तानको वा पृष्ठतो [पार्श्वस्थितो ], वा अथवा निषण्णश्चैव | यो यथा करोति कालं, स तथा उपप यते सिद्धः ॥ २॥ इहभवभिन्नाकारः, कर्मवशात् भवान्तरे भव ति। न च तत् सिद्धस्य यतः,तस्मिन् ततः स तदाकारः ॥३॥ यत् संस्थानं तु इह, भवं स्यजतः चरम समये । आसीत् प्रदेशघन,, सत् संस्थानं तत्र तस्य ॥४॥) ( सिद्धजीवस्वरूपविचार )
अर्थ-शरीररहित, जीवप्रदेशोवढे घन ( निबिड ), ज्ञानदर्शनयुक्स, अने साकार नशा निराकार उपयोगरूप लक्षमा १६ । अर्थात् ज्ञानदर्शनलक्षणयुक्त ) एवा ए सिकपरमात्माओ केवलझाने करीने त्रणे अगतने जाणे के, अने केवल दर्शनबढे समरत जगन्ने देखे छे. ॥ ११७ ॥ पूर्वभवां मिलना जीरन जे आकार हतो ने देहना पोलाण भागो पूरती बखते जुदा प्रकारनो पइ जबाथी ए सिखोर्नु अनियमिन आकास्वाळु अनित्यस्य संस्थान होप के. ॥ ११८ । अर्थात् कोई अलौकिकप्रकारे रहेलु अने ( " अमुक प्रकारनुं छे " एम) कहेवु अशक्य छ, प हेतुपीज ए सिद्धोनो ( अथवा सिडना संस्थानना) दीर्यादिगुणवाळां वचनोद्वारा ( एटले आ दीर्घ छ आ चतुरस्र के इत्यादि ) 4प्रदेश थनो नथी. ॥ ११९ ॥ कछु के के-" ते दीर्घ नथी. ते हस्ष नधी,
१ पकक प्रदेशनी हानिवृद्धिथी उत्पन्न थपला,
२ उपारे योगनिरोधकाळमां सूक्ष्मक्रियाप्रतिपाति मामर्नु शुक्लध्यान प्राप्त थाय छ ते घखते उदर-मुख विगरे पोलाण भागमां पण आत्मप्रदेशी व्याप्त थाय छ जेयी केवलिनी आरमा संकोचाइने २ भाग क्षेत्रमा ( पटले ९
हाथमी काया वाटा आम्मा ६ हाथ प्रमाण ) रहे रहे.
३ अन् नहि इत्या प्रकारचें स्थ-रहलु हे. अर्थात् ' आपकान छे" पवा व्यपदेशने अयोग्य ने अनिस्यस्थ,