________________
-
(११२) । सिदिक्षत्रांस्पांसद्धजीवस्वरूप विचारः ॥ देश तथा प्रदेशबहे स्पर्शायला जे सिरो ते तेनायी पण असंरूपगुणा " ॥१॥ .
थशरीरा जीवघना, ज्ञानदर्शनशालिनः । साकारेण निराकारे-णोपयोगेन लक्षिताः ॥११६॥ ज्ञानेन केवलेनैत, कलयन्ति जगत्त्रयीम् । दर्शनेन च पश्यन्ति, केवलेनैव केवलाः ॥११७ ॥ पूर्वभवाकारस्था-न्यथाव्यस्थापनाच्बुषिरपूया। संस्थानमनित्थंस्थ, स्थादेषामनियताकारम् ।। ११८ ॥ केनचिदलांकिकेन, स्थितं प्रकारेण निगदितुमशक्यम् । अत एव व्यपदेशो, नैषां दीर्घादिगुणवचनैः ॥११९।। तथाहुः--*"से न दोहे, न हस्से, न वट्टे" इत्यादि(सा०४४)(सन दीर्घः, न ह्रस्वः,न वृत्तः)[पमा संस्थानं ह्याकारः,स कथममर्तस्य भवति सिद्धस्य ? । (अत्रोच्यते ) परिणामवत्यमर्ने-ऽप्यसौ भवेत्कुम्भनमसीव ॥ १२० ।। पूर्वभवभाविदेहा-कारमपेक्ष्यैव सिद्धजीवस्य । संस्थान स्यादौपा--धिकमेव न वास्तवं किञ्चित् ॥ १२१ ॥ तथाहुरावश्यकनियुक्तिकृतः॥उँगाहणाई सिद्धा, भवतिभागेण हुन्ति परिहीणा । संठा. पमणित्थत्थं, जरामरणविप्पमुक्काणं ॥१॥ उत्ताणओ व पासिलथो व अहवा निसन्नओ चेव । जो जह करेइ कालं, सो तह उववजए सिद्धो ॥२॥ इहभवभिन्नागारो, कम्मवसाओ भ
*से म दो २, म इस्ले २, म बट्टे ३,न तसे न चउरले ५, म परिमबले ६, न किण्हे ७. म नीले ८, न लोहिप ९, न हालिहे १०, न मुक्किाले ११, म मुरतिगंध १३. मदुरहिगधे १३, न तिते १४, न ऋतुप १५, न कसाप १६, न अम्बिले १७, न महुरे १८, न करखडे १५. न माप, २०, न गहए २१, मल-' हुए २२, न सीप, २३ व २४, न गिद्धे २५, न लुखम्ये २६. न काउ २७, न कहे, २८ म संगे,मास्थी, २९ पुगिसे,३० न अन्नहा३२. परिम्नेसम्ने (आचारांग अध्ययन ५. उद. ६. ) आवश्यकशिमा 'न मंग प पर नथी नया म भम्नाहा ने बदल 'न नपुसे प पर छ. अर्थ बेउनो पका छे. जेथी मिद परमात्मामा ५ संस्थान. १ स्थपणु, २ षर्ण, २ गंध, ५ रस, ८ स्पर्श; १ काग, । उगदापणु, ३ घेदप पकनीश दोषना अभावकप पकनीश गुणों के.