________________
(209) ॥ श्रीः ॥ (सा० ४० ) विजये, चत्वारो नन्दने वने । पंडके द्वावष्टशतं, प्रत्येकं कर्मभूमिषु ॥ ९८ ॥ प्रत्येकं संहरणतो, दशाऽकर्म महीष्यपि । पञ्चचापशतोच्चा हो, चत्वारो द्विकरांगकाः ॥ ९९ ॥ जघन्योत्कृष्टदेहानां मानमेतन्निरूपितम् । मध्यगास्त्वेकसमये, सिद्धयन्त्यष्टो तरं शतम् ॥ १०० ॥ उत्सर्पिण्यवसर्पिण्यो --स्तातायीकतुरीययोः । अरयोरष्टसहितं सिध्यत्युत्कर्षतः शतम् ॥ १०१ ॥ यवस्था अवसर्पिण्यास्तृतीयारकप्रांते श्री ऋषभदेवेन सहाष्टोत्तरं शतं सिद्धास्तदाश्चर्य मध्येऽन्तर्भवतीति समाधेयम् ॥ विंशतिश्वा वसर्पिण्या:, सिद्धयन्ति पञ्चमेऽरके । उत्सर्पिण्यवसर्पिण्योः, शेपेषु दश संहृताः ॥ १०२ ॥ (सिद्धधमानजीवसंख्या विचारः )
अर्थ- ऊर्ध्वलोफमांथी एक समयमा उत्कृष्ट ४ सिद्ध मोक्षे जाय, अने अधोकोपी मोक्षे जवा३ मत देखेला है. ॥९५॥ आ प्रमाणे - उत्तराध्ययनम २०. सङ्ग्रहणीमां २२, अने सिप्रभ्रतम ४० मोक्षे जाय एप प्रगट कहेल छे. पृथवर जावु अने ते विंशति पृथक्त्व पटले थे बीम अर्थात् चालोश प्रमाण स्पां लीधुं छे तेथी जो अहिं पण 'दोश्री महालीप' एषो पाठ लद्द तो सारी रोते घटे छे. आ बेड टीकाकारी पण सिद्धप्रभृतने संमत
छे.
7
४ श्री सिद्धप्रभृती वर्तमान टीकामां तो "श्रीसपुडुतं अहोलोप" "शिप्रभृति रानवभ्यः पृथक्त्वं अधोलोयगामेसु पयं एटलीज पाट छे, परन्तु श्री क्षेत्र भद्रसूरिमहाराजमो उपर बताये संग्रहणी टीकामां लखेला श्रीमद्धभूतकाना पाठथी श्रविनय विजयजी महाराजे उपर प्रमाण पाठ लख्यां समये छे. अथवा वर्तमानढोकामा आपेला पुरावा उपरथी प्राचीन बीजी टीका दश तेम जाय तो टीका उपरथी आमां या संग्रहणी टीकामां पाठ लोधी होय ! (तापर्य) दरेक विजयमां श्रीश मोक्षं जाय ते रेकने मत छे तो अधोलोकमां मावेली पश्चिममहा विदेहनी छेटी के विजयोमां थर चालीश मोक्षं जाय ए संगम जणाय छे, अने सेनो वंरेकना टीकाकारोप संमति आपली छे, आ प्रमाणे अमीने जणानु तात्पर्य लख्यु छे. पण यथावस्थित श्रीष्टिमहाराज जाणे,
P
'जलम वर्क' ५. सिद्धप्रातसूत्र तथा टीकामां ' जले चषकं प्रमाणे पाठी छे, अर्थात पाणीमां बार जीवो मोक्षं जाय. इति विशेषः H