________________
(१०४) ॥ जीवनिर्गममार्ग-तहेतुकगतिज्ञानविचारः ॥ वाघना पग सरखा परंडबीजना बन्धननो छेद पवाथो एरंडवीजनी, यन्त्रपन्धननो छेद थयाधी काठनी अने पेडायन्धननी छेद थवाथी पे. डापुटनी जेम गति धाय के तेम सिद्धनी पण गति थाय छे, ए वात्पर्य छे, ॥ (अर्ध्वगौरवदेवस्वरूप४) वषा ऊर्ध्वगतिरूपसरूप धर्मवाळा जीवो के अने मेंधोगतिरूप मुख्यधर्मवाळा पुदलो के, एम जिनोश्वरोए कहथु छे. ॥ ९० ॥ अर्थात् जीवोनो धर्म-स्वभाव ऊर्ध्वगमन करवानी गौरवतावालो मुरूयतावालो छे, अने पुद्गलो अधोगति स्वभाववालाछे. ए श्री सर्वझर्नु वचन के. जेम पापाणनी अधोगति, वायुनी तिर्यग्गति, अने अग्निज्वाळानी ऊर्ध्वगति स्वभारथीज प्रवः छे, नेम आत्मानी पण अर्ध्वगति स्वभावधीज छे. ॥११॥ ए कारणथी जीवोन जे गतित्रै कृत्य ( स्वाभाविकगति ऊय छे छतां तिर्यगादि गमन करवारूप गतिनो विकार ) देखाप छे ते कर्मना पनियातथी अने प्रयोगथी ( अन्यनी मरणाथी- मयस्नथी ) गतिविकार मनाय छे. ॥ ९२ ॥ ए प्रमाणे जीवोनी फर्मथी उत्पन्न थयेली गति अधोतिर्यग् अने अर्व एम प्रण कारनी छे.परन्तु कर्मरहित जीयोनी तो ऊर्ध्वगतिम होय के. ॥१३॥
__ तत्रापि गच्छतः सिद्धि, संयतस्य महात्मनः । सर्वैरंगैर्विनिर्याति, चेतनस्तनुपंजरात् ॥ ९४ ॥ तदुक्तं स्थानांगपंचमस्थानके [३ उद्दे० सू० ४६१]पञ्चविहे जीवस्स णिजाणमग्गे पन्नते, तंजहा-पापहि, उरूहिं, उरेणं, सिरेणं, सबंगेहिं ॥ पाएहिं निजायमाणे निरयगामी भवति, उरूहि निज्जायमाणे तिरियगामी भवति, उरेणं निजायमाणे भणुयगामो भवति, सिरेणं निजायमाणे देवगामी भवति, सवंगेहिं णिज्जायमाणे सिद्धिगतिपजत्रसाणे पपणते ॥ [सा० ३३] (पञ्चविधो जीवस्य निर्याणमार्गः । प्रज्ञप्तः, तयथा-पादाभ्यां उरुभ्यां उरसा, शिरसा, सर्वाङ्गैः । पादाभ्यां निर्यान् नरकगामी भवति, उरुभ्यां निर्यान् तिर्यग्गामी भवति, उरसा निर्यान् मनुष्यगामी भवति, शिरसा निर्यान् देवगामी भवति, सर्वाङ्गनिर्यान् सिद्धिगतिपर्यवसानः प्रज्ञतः) भवो