________________
( १०२ ) ॥ सिजीवानां सिद्धिस्थानग विहेतु विचारः ॥
गविनिमक्षा तथा सिद्धगतिः स्मृता ॥ ८८ ॥ एरण्डयंत्र - पेडासु, बन्धच्छेदायथा गतिः । कर्मबन्धनविच्छेदात, सिद्धस्यापि तथेष्यते३ || ८९ ॥ व्याघ्रपादंबीजबन्धनच्छेदाद्यंत्रबन्धनच्छेदात्पेड बन्धनच्छेदाच्च गति 'ष्टा मिंजाकाष्टपेडापुटानामेत्रं कर्मबन्धविच्छेदात्सिद्धस्य गतिरिति भावः ॥ ऊर्ध्वगौरवधर्माणो, जीवा इति जिनोत्तमैः । अधोगौरवधर्माणः, पुद्गला इति चोदितम् ॥ ९० ॥ ऊर्ध्वगमन एव गौरवं धर्मः स्वभावो जीवानां, पुद्गलास्त्वधोगमनधर्माण इति सर्वज्ञवचनमिति भावः ॥ यथाधस्तिर्यगूर्ध्व च, लोष्टवाय्वग्भिवीतयः । स्वभावतः प्रवर्त्तन्ते, तथोवंगतिरात्मनः ४ ॥ ९१ ॥ अतस्तु गतित्रैकृत्य - मेषां यदुपलभ्यते । कर्मणः प्रतिघाताच, प्रयोगाश्च तदिष्यते ॥ ९२ ॥ अवस्तिर्यगथोर्ध्व च, जीवानां कर्मजा गतिः । ऊर्ध्वमेत्र तु तद्धर्मा, ( ताद्धर्म्यात्, इतिउत्त० वृत्तौ ) भवति क्षीणकर्मणाम् ॥९३॥ [सा० ३२ ]
।
.
4"
१ आना तात्पर्य ने भावना तस्वार्थभाग्य ' तथा तेनी 'टीका 'नो पाठ नीचे प्रमाणे छे. बन्धच्छेदाधथा रज्जुबन्धच्छेदात्पेडाया वीजकोशबन्धछेदारण्डवीजादीनां गतिवृष्टा तथा कर्मबन्धनले दशम्मिध्यमान गतिः 11 [भाष्यं ]" बध्यते येन रज्ज्वादिमा सबन्धः, तस्य छैनः शस्त्रेण त्रोटनं वा, तयाच यथा रज्ज्या गाढमापीडयापीड्य बद्धायाः कीचक विश्लाियाः वन्धच्छेदावुपरितनपुरुय गमनम् दृष्टं 'बीजकोशबन्धले चीजकोशः फली फलं वा तस्याः सुबन्धनं गाता सवितृकरजाल शोषि तायाः परिणतिकाले संपुटोद्भेदः द्वेषः ततश्च परंडादिफदे बीजानां गतिई
तानि तुडीयोट्रीय दूरे पतन्ति तथा कर्मवन्धः फलकडाहस्थानीयस्तच्छेदाद्विघटनानन्तरमेष यो सिध्यमानगतिरिति” (वृत्तिः) भावार्थ:- प्रेम राय सतबांधेली बांसनी खपाटनी बनावेळ पेढानुं दोरडामुं बन्ध तुटबाची ऊ गमन थाय छे, बन्दी परंडवीजन फलो सूर्यकिरणथी सुकाये छते परिणामकालमा संपुट फुट छते बीज ऊडी ऊडीने दूर पड़े छे, तेम कर्मयन्धननो छेद थयाथो सिद्ध यता जीवनी गति थाय छे. विशेष विचार 'सत्यार्थ वृति' आदिथी जाणवों,
7