________________
1
..
॥ लोकप्रकाशे द्वितीयः सर्गः ॥ (सा० ३१) (९०) ण तित्थतित्था, गिहि बन्न सलिंग थी नर नपुंसा । पत्तेयसयंबुद्धा बुद्धबोहिकणिका य॥१॥(सा०३०)(जिनाजिनतीर्थातीर्था गृह्यन्यस्वलिंगस्त्रीनरनपुंसकाः । प्रत्येकस्वयंबुद्धाः बुद्धबोधिता एका अनेकाश्च ॥ १॥) जीवन्तीति स्मृता जीवा, जीवन प्राणधारणम् । ते च प्राणा द्विधा प्रोक्ता, द्रव्यभावविभेदतः ॥ ७५ ॥ सिद्धानामिंद्रियोच्छ्वासा--दयः प्राणा न यद्यपि । ज्ञानादिभावप्राणानां, योगाजीवास्तथाऽप्यमी ॥७६ ॥ अलोकस्खलिताः सिद्धा, लोकाग्रे च प्रतिष्ठिताः । इह सन्त्यज्य देहादि, स्थिता. स्तत्रैव शाश्वताः ॥ ७७ ॥ ते ज्ञानावरणीयायै-मुक्ताः कर्मभिरटभिः । ज्ञानदर्शनचारित्रा-धनन्ताटकसंयुताः ॥ ७८ ॥ तथोक्तं गुणस्थानकमारोहे ।। अनन्तं केवलज्ञानं, ज्ञानावरणसंक्षयात् ।। अनन्त दर्शन चापि, दर्शनावरणक्षयात्।।७९क्षायिके शुद्धसम्म तव-चारित्रे मोहनिग्रहात् ।। अनन्ते सुखवीर्ये च, वेद्यविघ्नक्षयाक्रमात्॥८॥यायुषः क्षीणभावत्वात्, सिद्धानामक्षया स्थितिः। नामगोत्रक्षया देवा-मूर्त्तानन्ताऽवगाहना ॥ ८१॥ [सा० ३१]
अर्थ-हये चालू विषय कई के-ते जीवो सिद्ध अने संसारी भेदधी चे प्रकारना छे, त्यां नीसिद्ध-अलीसिद्ध इत्यादिभेदी सिद्ध १५ प्रकारना हे. ॥ ७४ ॥ का छे के-"जिन-अजिन-तीर्थ-४अतीर्थ-५गृहाथ-६अन्यलिंग-स्वलिंग-स्त्री-नर-१०नपुंसक-११प्रत्येकवुद्ध-१२स्वयंबुद्ध -१३वुडबोधित-१४एक-अने १५अनेकसिह " ए प्रमाणे १५ पकारना २. ( एओन स्वरूप कहेवाय छे.) १ तीर्थकरपणु पामीने जे लिख पया ते ऋषभदेवादि । जिनसिद्ध २ तीर्थकरपणुं पाम्या विना # सि यथा ते पुंडरीकगणधरादि
' अजिनसिद्ध' ३ तीर्थनी स्थापना स्थपाया बाद जे मोक्षे गया ते गणधरादि तीर्थ सिर' ४ तीधनी स्थापना भया पहेला जे मोक्षे मया ते मरुदेवादि 'अतीर्थ सिद्ध'