________________
॥ श्रीलकमका प्रथमः सः || (सा० २९)
(१६)
नावृता रात्रि-दिनाऽभेदोऽन्यथा भवेत् ॥ ५९ ॥ इयं चाल्पीयसी ज्ञान- मात्रायसमये भवेत् ॥ अपर्याप्त निगोदानां, सूक्ष्माणां क्रमतस्ततः ॥ ६० ॥ शेषैकाक्षद्वित्रिचतु पंचाक्षादिषु मानया । वर्धमानेंद्रिय योग--लब्धिवृद्धिव्यपेक्षया ॥ ६१ ॥ क्षयोपशमवैचित्र्या-नानारूपाणि विनति । सर्वज्ञेयग्राहिणी स्याद्, घातिकर्मक्षयेण सा ॥ ६२ ॥ नन्वेवमात्मनो ज्ञानं, यदि लक्षणमुच्यते । अभेदः स्यात्तदनयोः सास्नावृषभयोरिव ॥ ६३ ॥ एवं चास्य सदा ज्ञानमिष्यतेऽखिलवस्तुगम् । रूपो न जानातीत्येतद्युक्तमहं न यत् ॥ ६४ ॥ कथं स ज्ञानरूपस्या- त्मनः स्युः संशयस्तथा । अव्यक्तaarsaat च, किंचिद्बोधविपर्ययाः ॥ ६५ ॥ अत्रोच्यते ॥ सत्यप्यस्य चिदात्मत्वे, नोपयोगो निरन्तरम् । भवत्यावरणीयानां कर्मणां वशतः खलु ॥ ६६ ॥ तथाहि ॥ आत्मा सर्वप्रदेशे - षु । त्यक्त्वांशानष्ट मध्यगान् । प्रक्वध्यमानोदकव- रसदा विपरिवर्त्तते ॥ ६७ ॥ ततः स चिरमेकस्मिन वस्तुन्युपयुज्यते । अर्थान्तरोपयुक्तः स्पा-च्चपलः कृकलासवत् ॥ ६८ ॥ उत्कर्षेणोपयोगस्य, कालोऽप्यांतर्मुहूत्तिकः । उपयोगांतरं याति स्वभावातदनन्तरम् || ६९ ॥ न सर्वमपि वेत्येष प्राणी कर्मावृतो यथा । नार्कस्पाभ्राभिभूतस्य प्रसरन्त्यभितः प्रभाः ॥ ७० ॥ संशयाव्यक्तबोधाया, अप्यस्य कर्मणां वशात् । कुर्वतां ज्ञानवैचित्र्यं, क्षयोपशमभेदतः ॥ ७१ ॥ किंच | आभोगानाभोगो-द्भववीर्यवतो यदा क्षयोपशमः । लब्धिकरणानुरूपं तदात्मनो ज्ञानमुद्भवति ॥ ७२ ॥ वोर्यापगमे च पुनस्तदेव कर्मावृणोत्यपाकीर्णम् । शैवलजालमिवाम्भो - दर्पणमिव विमलितं पङ्गः ॥ ७३ ॥
,
AMP