________________
॥ हानिदिचक्र तथा जीरद्रव्यविचारः ॥ ॥ जीवद्रव्यनुं स्वरूप ॥
अथ जीवास्तिकायस्य, स्वरूपं वच्मि तस्य च । चेतनालक्षणो जीव इति सामान्यलक्षणं ॥ ५३ ॥ मतिश्नुतावधिमनः-पर्यायकवलान्यांप। मत्यज्ञान श्रुताऽज्ञानं, विभङ्गज्ञानमित्यपि ॥ ५४ ॥ अचक्षुश्चक्षुरवधि-केवलदर्शनानि च । द्वादशामी उपयोगा, विशेषाजीवलक्षणम् ॥ ५५॥ उपयोगं बिना कोऽपि, जोवो नास्ति जगत्रये । अक्षरानन्तभागो यद्-व्यक्तो निगोदिनामपि ॥ ५६॥ तं चाक्षरानन्तभाग-मपि त्रैलोक्यवर्तिनः । न शक्नुवन्त्या. वरितुं, पुद्गलाः कर्मतां गताः ॥ ५७ ॥ एषोऽप्यात्रियते चेत्तत्स्याजीवाऽजीवयोर्न भित् । अक्षरं विह साकारे तरोपयोगलक्षणम् ॥ ५८॥ रवेयथातिसान्द्रान-च्छन्नस्यापि भवेत्प्रभा। किपत्यदाप तो से १००० ५ असंख्यगुण हानि है.
लियतराशि १००००० मा अनम्त भाग पास्वा माटे अनन्त पटले १००० पदे भागतां १०१.१००( मो सो ) यहा १.०० भाग पटे तेमाथी ९९९ भाग काढतां याकीनो १ भाग १०० जेबडो राखीप ते १८०५ अनम्तगुणहानि है.
५ पमाणे १००००० नियनराशि माटे १० ने संख्यात, १०० ने असंख्यान, तथा १००० ने अनन्त गणतां. अनन्तगुणहानि १०० अनन्तभागवृद्धि ११00 असंख्य गुणहानि १५.343 असंख्यभागवृद्धि १०१० संख्यगुणहानि १00 संख्यभागवृद्धि ११००00 संरूपभागहानि 30 संख्यगुणवृद्धि ५0000 असंख्यभागहानि ९९००० असंख्य गुणवृद्धि १0000000 अमग्तभागहानि ९९९०० अनन्तगुणवृद्धि १00000007
प प्रमाणे अनुकमे अंकलिनी अपेक्षाप आ स्थापना लखी छे, अन्यथा डानिवृद्धिनो अनुक्रम सो " अनन्तभाग " थी प्रारंभीने ज होय छे. यळी. अगुवलघु स्वभावने अनिच्यि स्वरूपचाळो शास्त्रकारीये वर्णन कर्यो छे: धर्मास्तिकायादि सर्वद्रव्यने स्वरूपाघस्थानमां पण अगुरुगधुपर्यायनी अपना संमधे छे, घड़गुणहानि-वृदिना थकोनो विशेष विषार "कम्मएयदी" घिगरे प्रन्थोथी ओर लेखो,